________________
- ४ भूमिकाण्डः।
४९१
तैलमटति तैलाटी ॥ १॥ वृणोति वरटा पुंस्त्रीलिङ्गः "दिव्यवि-" ॥(उणा१४२ ) ॥ इत्यटः ॥ २ ॥ गन्धयति अर्दयते गन्धोली “पिञ्छोल-" ॥ (उणा४९५)॥ इत्योले निपात्यत ॥ ३ ॥
चीरी तु चीरुका ॥२८१ ॥
झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च सा । चिनोति स्वरं चीरी "चिजि-" ॥ ( उणा- ३९२ ) ॥ इति रो दीर्घत्वं च, चीति रिणातीति वा “क्वचित्" ॥ ५।१।१७१ ॥ इति डः ॥ १॥ चीति रौति चीरुका “निष्कतुरुष्क-" ॥ ( उणा- २६ ) ॥ इति के निपात्यते ॥ २ ॥ ॥ २८१ ॥ झिल्ली वाद्यभेदः, तद्वत् कायति शब्दायते झिल्लीका, बाहुलकाद् इस्वत्वे झिल्लिका ॥ ३॥ ४ ॥ वर्ष वृष्टिं करोति सूचयति वर्षकरी ॥५॥ आकृत्या भृङ्गमियर्ति भृङ्गारी ॥ ६॥
॥ उक्ताश्चतुरिन्द्रियाः ॥ पञ्चेन्द्रियान् स्थलचर-खचर-जलचरभेदभिन्नान् क्रमेणाह__ पशुस्तिर्यङ् चरिः
स्पशिः सौत्रस्तालव्यान्तः, स्पशति बाधते पशु: "स्पशिभ्रस्जेः स्लुक् च" ॥ ( उणा- ७३१) ॥ इत्युः ॥ १ ॥ तिरोऽञ्चति तिर्यङ् “ तिरसस्तियति" ॥३॥ . २।१३४ ॥ इति रिः ॥ २ ॥ चरति चरिः कृशकुटि-" ॥ ( उणा- ६१९ ) ॥ इति इः ॥ ३ ॥ एते पुंलिङ्गाः ॥
हिंस्रेऽस्मिन् व्यालः श्वापदोऽपि च ॥ २८२ ॥
अस्मिन् पशौ व्याघ्रादिके हिंस्रे हिंसनशीले विशेषेण आ समन्तादडति व्याडः, लत्वे व्यालः, विविधमालमनर्थोऽस्माद्वा ॥ १॥ शुनः पदमिव पदमस्य श्वापदः "शुनः” ॥३।२।९०॥ इति दीर्घत्वम् ॥२॥२८२॥
हस्ती मतङ्गज-गज-द्वीप-कर्य-ऽनेकपा मातङ्ग-वारण-महामृग-सामयोनयः । स्तेम्बरम-द्विरद-सिन्धुर-नाग-दन्तिनो दन्ताबलः करटि-कुञ्जर-कुम्भि-पीलवः ॥ २८३ ॥
इभः करणुनर्जः हस्तः शुण्डाऽस्त्यस्य हस्ती “हस्तदन्तकराज्जातौ ॥ ७ ॥२॥ ६८ ॥ इतन् ॥१॥ मतङ्गात् ऋषेजातो मतङ्गजः ॥ २ ॥ गजति माद्यति गर्जति वा गजः ॥ ३ ॥ द्वाभ्यां पिबति द्विपः "स्थापास्नात्रः-" ॥५।१।१४२।। इति कः ॥ ४ ॥