________________
२ देवकाण्डः ।
मरीचिः प्रमुख एषां मरीचिप्रमुखाः । यदाह- ...... .
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महातेजाः सप्तमः परिकीर्तितः ॥ १॥ सप्त च ते ऋषयश्च सप्तर्षयः। “संख्या समाहारे च-"॥३।१।९९॥ इति संज्ञायो कर्मधारयः ॥ १॥ शिखण्डश्चूडाऽस्त्येषां शिखण्डिन: चित्राश्च ते शिखण्डिनश्च चित्रशिखण्डिनः ॥२॥
पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ ॥३८॥ पुष्पे इव पुष्पे दन्ताविव दन्तौ, पुष्पे च ते दन्तौ च पुष्पदन्तौ, यद्विश्वदत्तःरविशशिनौ पुष्पदन्ताख्याविति ॥ १॥ पुष्पं विकासोऽस्त्यनयोः पुष्पवन्तौ एकयोक्त्या अपृथग्वचनेन रोदसीवच्छशिभास्करावुच्येते । न तु पुष्पदन्तः पुष्पवान् वा इन्दुः सूर्यो वोच्यते ॥ २ ॥ ३८ ॥ ......... .
... राहुमासोऽर्केन्द्रोफेह उपराग उपप्लवः । ... राहुणा प्रसनं राहुप्रासः । अर्केन्द्रोः कर्मभूतयोर्ग्रहणं ग्रहः ॥ १ ॥ उपरज्यते छायेते चन्द्रार्कावनेनोपरागः ॥ २ ॥ उपप्लूयेते अनेन उपप्लवः ॥ ३॥
उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उपद्रवः ॥ ३९ ॥
अंजन्यमीतिरुत्पातः उपलिङ्गयते दोषैर्गम्यते जनोऽत्र उपलिङ्गम् ॥ १॥ नास्ति रिष्टं क्षेममत्र अरिष्टम् ॥ २ ॥ उपसृज्यते उपद्रूयते प्रजाऽत्र उपसर्गः ॥ ३ ॥ उपद्रूयते प्रजाऽत्र उपद्रवः ॥ ४॥३९॥ न जने साधु अजन्यम्, पुंक्लीबलिङ्गः ॥ ५ ॥ ईयते प्राप्यते दुःखमस्यामीतिः, स्त्रीलिङ्गः । “टमुषि-" ॥ ( उणा-६५१ ) ॥ इति बहुवचनात्तिः कित् ॥ ६ ॥ उत्पतत्यकस्मादायाति अशुभमस्मादुत्पातः, घञ् ॥ ७ ॥
. वह्नयुत्पात उपाहितः। - वहिकृत उत्पातो वन्युत्पातः ॥१॥उपासन्नमहितमस्योपाहितः; धूमकेत्वाख्य . उत्पात इत्येके ॥ २॥
- स्यात्कालः समयो दिष्टानेहसौ सर्वमूषकः ॥ ४० ॥
कालयति क्षिपति सर्वभावान् , कल्यतेऽसाविति वा कालः ॥ १॥ समेति समयः, पुंक्लीबलिङ्गः ॥ २ ॥ दिश्यते स्म दिष्टः ॥ ३ ॥ न ईहते चेष्टते अनेनाघ्रात इत्यनेहा:, पुंलिङ्गः । “नत्र ईहेरेहेधौ च"॥ (उणा-९७५) ॥ इत्यस् ; न ईहत इति वा ॥ ४ ॥