________________
૪૮૮
अभिधानचिन्तामणौ
माद्यति शोणितेन मत्कुण: "भ्रूण तृण - " ॥ ( उणा - १८६ ) ॥ इति
णे निपात्यते ॥ १ ॥ कोल इव कुणति विदारयति कोलकुणः ॥ २ ॥ उद्दशत्युद्देशः
1
॥ ३ ॥ केटति किटिभः, बाहुलकात् किदिभः, किटिं त्रासं बिभर्त्ति वा "क्वचित्”
॥ ५।१।१७१ ॥ इति डः ॥ ४ ॥ उत्कुणति उत्कुणः ॥ ५ ॥
इन्द्रगोपस्त्वनिरजो वैराटस्तित्तिभोऽग्निकः ॥
२७५ ॥
इन्द्रेण गुप्यते इन्द्रगोपः ॥ १ ॥ अग्निवद् रज्यति अग्निरजः, पृषोदरादित्वात् ॥ २ ॥ वैरेण अटति वैराटः ॥ ३ ॥ तित्तीवद् भाति तित्तििभः “ड्यापो . बहुलम् - " ॥ २।४।९९ ॥ इति हखः ॥ ४ ॥ अग्नेस्तुल्योऽग्निकः ॥ ५ ॥ २७५ ॥ ॥ उक्तास्त्रीन्द्रियाः ॥
चतुरिन्द्रियानाह—
ऊर्णनाभस्तन्त्रवायो जालिको जालकारकः ।
कृमिर्मर्कटको लूता लालाखावोऽष्टपाच्च सः ॥ २७६ ॥
ऊर्णो नाभावस्य ऊर्णनाभः ॥ १ ॥ तन्त्रं तन्तून् वयति तन्त्रवायः ॥ २ ॥ जालमस्त्यस्य जालकः ॥ ३ ॥ जालं करोति जालकारकः ||४|| करोति जालं कृमिः “कृभूभ्यां कित्” ॥ ( उणा - ६९० ) ॥ इति मि: । क्रिमिरपि ॥ ५ ॥ मर्कट इव 'आरोहावरोहणाद् मर्कटकः ॥ ६ ॥ लूते लूता " लूम्रो वा " ॥ ( उणा - २०२ ) ॥ इति कित् तः ॥ ७ ॥ लालां स्रवति लालास्रावः ॥ ८ ॥ अष्टौ पादा अस्य अष्टपाद् ॥ ९ ॥ २७६ ॥
[
कर्णजलौका तु कर्णकीटा शतपदी च सा ।
कर्णस्य जलौकेव कर्णजलौका ।। १ ।। कर्ण कीटयति कर्णकीटा ॥ २ ॥ शतं पादा अस्या शतपदी ॥
वृश्चिको द्रुण आल्यालिः
वृश्चति वृश्चिकः पुंस्त्रीलिङ्गः “पापुलि - " ॥ ( उणा - ४१ ) ॥ इति किंदिकः ॥ १ ॥ द्रुणति द्रुणः । द्रुतोऽपि ॥ २ ॥ आलमनर्थोऽत्रास्ति आली ॥ ३ ॥ अलत्यालिः “कृशृकुटि–” ॥ ( उणा - ६१९ ) ॥ इति णिदिः ॥ ४ ॥
अलं तत् पुच्छकण्टकः ॥ २७७ ॥
अलत्यलम्, तस्य वृश्चिकस्य पुच्छकण्टकस्तत्पुच्छकण्टकः ॥ १ ॥ २७७ ॥ अमरो मधुकृद् भृङ्गश्चञ्चरीकः शिलीमुखः । इन्दिन्दिरोऽली रोलम्बो द्विरेफः