________________
४ भूमिकाण्डः।
४८७
.. पिपीलिका तु हीनाङ्गी - पीलति पिपीलिका "कुशिक-" ॥ ( उणा- ४५) ॥ इतके निपात्यते ॥१॥ हीनमङ्गमस्या हीनाङ्गी ॥ २॥
ब्राह्मणी स्थूलशीर्षिका । बृंहति ब्राह्मणी "चिक्कण-" ॥ ( उणा- १९० ) ॥ इत्यणे निपात्यते ॥१॥ स्थूलं शर्षिमस्या स्थूलशीर्षिका ॥ २ ॥
घृतेली पिङ्गकपिशा ____ घृतेन ईर्यते प्रेर्यते घृतेली ॥ १ ॥ पिझं ह्रीबेरं तद्वत् कपिशा पिङ्गकपिशा ॥ २ ॥
अथोपजिह्वोपदेहिका ॥ २७३॥
वम्युपदीका. ... उपलेढि उपजिह्वा, उप समीपे जहातीति वा “प्रह्वाह्वा-" ॥ ( उणा५१४ ) ॥ इति वे निपात्यते ॥१॥ उपदिह्यते मृदनया उपदोहका ॥२॥ ॥ २७३ ॥ वमति मृदं वमी "भीवृधि-" ॥ ( उणा- ३८७ ) ॥ इति र ॥ ३ ॥ उप समीपे ददाति उपदीका “सृणीक-" ॥ ( उणा- ५० ) ॥ इतीके निपात्यते ॥ ४ ॥
रिक्षा तु लिक्षा रेषति रिक्षा "ऋजिरिषि-" ॥ ( उणा- ५६७) ॥ इति कित् सः ॥१॥ लत्वे लिक्षा ॥ २॥
. यूका तु षट्पदी ।
यौति यूका "घुयुहि-" ॥ ( उणा- २४ ) ॥ इति को दीर्घत्वं च ॥१॥ षट् पादा अस्याः षट्पदी "सुसङ्ख्यात्" ॥ ७ । ३ । १५० ॥ इति पाद्भावे "वा पादः" ॥ २ ॥ ४ ॥ ६ ॥ इति ङी ॥ २ ॥
गोपालिका महाभीरुः गां पलति गच्छति गोपालिका ॥ १ ॥ अतिशयेन भीमहाभीरुः ॥ २ ॥
. गोमयोत्था तु गर्दभी ॥ २७४ ॥ __. गोमयादुत्तिष्ठति गोमयोत्था ॥ १ ॥ गर्दभवर्णत्वाद् गर्दभी ॥२॥२७४।।
मत्कुणस्तु कोलकुण उद्देशः किटिभो-त्कुणौ । ।