________________
४८२
अभिधानचिन्तामणौ-...
तस्य इक्षोभैंदा जातय एकादश, काम्यते कान्तारः, कान्तमूषमियतीति वा, . कान्ता आरा भागा अस्येति वा ॥ १ ॥ पुणति पुण्ड्रयते वा पुण्ड्र: "खुरक्षुर-" ... ॥ (उणा- ३९६) ॥ इति रे निपात्यते । आदिशब्दात् कोषकाराद्याः, यद्वाचस्पतिः
"पुण्ड्रेक्षौ पुण्डूकः सेव्यः पौण्डूकोऽतिरसो मधुः। . श्वेतकाण्डो भीरुकस्तु हरितो मधुरो महान् ॥ १॥ शून्येश्वरस्तु कान्तारः कोषकारस्तु वंशकः । शतघोरस्त्वीषतक्षारः पीतच्छायोऽथ तापसः ॥ २॥ .. सितनीलोऽथ नेपालो वंशप्रायो महाबलः । अन्वर्थस्तु दीर्घपत्रो दीर्घपर्वा कषायवान् ।। ३ ॥ .. काष्टक्षुस्तु ह्रखकाण्डो धनप्रन्थिवनोद्भवः । नीलघोरस्तु सुरसो नीलपीतलराजिवान् ॥ ४ ॥ अनूपसंभवः प्रायः खनटी त्विक्षुबालिका । करङ्कशालिः शाकेक्षुः सूचिपत्रो गुडेक्षवः ॥ ५॥” इति ॥ २॥
मूलं तु मोरटम् ॥ २६० ॥ इक्षोर्मूलं मुरति संवेष्टयति मोरटं “कपट-" ॥ ( उणा- १४४ ) ॥ इत्यटे निपात्यते ॥ १॥ २६ ॥ .. काशस्त्विषीका
काशते काशः पुंक्लीबलिङ्गः ॥१॥ इष्यते इषीकः "ऋच्य॒जि-" ॥ ( उणा४८) ॥ इति किदीकः ॥ २ ॥ ... घासस्तु यवसं - अद्यते पशुभिर्घासः ॥ १ ॥ यूयते यवसं "वहियुभ्यां वा" ॥ ( उणा५७१)॥ इत्यसः, क्लीबलिङ्गोऽयम् । वाचस्पतिस्तु-'अथाऽस्त्री यवसो घासः' इति पुंस्यप्याह ॥ २॥
तृणमर्जुनम् । तरत्यम्भसि तृणं पुंक्लीबलिङ्गः, तृण्यतेऽद्यते पशुभिरिति वा ॥१॥ अय॑तेऽर्जुनम् । 'सर्वं च तृणमर्जुनम्' इति भागुरिः ॥ २ ॥
विषः क्ष्वेडो रसस्तीक्ष्णं गरलः वेवेष्टि विषः पुंक्लीबलिङ्गः, स च द्वेधा, स्थावर-जंगमभेदात् ; यदाह"कन्दजं कालकूटादि पुष्पजं दालवादिकम् । फालमोल्लसारादि दंष्ट्रादिजं तु जंगमम् ॥ १॥” इति ॥ १॥