________________
४ भूमिकाण्डः ।
४८१ अथ तेजनः ।
गुन्द्रो मुञ्जः शरः तेजयति शिनोति वा तेजनः ॥ १॥ गुणैर्दोषा द्रान्त्यस्मिन् गुन्द्रः, पृषो. दरादित्वात् ॥ २ ॥ मुजति वायुना मुजः ॥ ३ ॥ शृगाति पारुष्यात् शरः ॥ ४ ॥
दूर्वा त्वनन्ता शतपर्विका ॥ २५८ ॥ · हरिताली रुहा
दूर्व्यते पशुभिः, दूरे वाति वा, पृषोदरादित्वात् ॥१॥ अनन्ता, दूरप्रसरणात् ॥ २ ॥ शतं बहूनि पाण्यस्याः शतपर्विका ॥ ३ ॥ २५८ ॥ हरितां नलित्वमलति हरिताली ॥ ४ ॥ रोहति रुहा ॥ ५ ॥
पोटगलस्तु धमनो नडः । । पोटेन संश्लेषण गलति पोटगलः ॥१॥ 'धभिः सौत्रः' धमत्यन्तःशुषिरत्वाद धमनः ॥ २ ॥ नडत्यर्दयति डलयोरक्ये नडः पुंक्लोबलिङ्गः ॥ ३ ॥
कुरुविन्दो मेघनामा मुस्ता कुरुन् देशं विन्दति कुरुविन्दः ॥ १॥ मेघस्य नामाऽस्य मेघनामा मेघपर्यायः, अम्बुधरत्वात् ॥ २ ॥ मुस्यति खण्डयति मुस्ता त्रिलिङ्गः "शीरी-" ॥ ( उणा.२०१) ॥ इति कित्तः, मुस्तकोऽपि ॥ ३ ॥
गुन्द्रा तु सोत्तमा । २५९ ॥ सा मुस्ता उत्तमा गोदन्तेऽनया गुन्द्रा "खुरक्षुर-" ( उणा- ३९६)॥ इति रे निपात्यते, गुणैर्दोषा द्रान्त्यस्यामिति वा ।। १ ।। २५९ ॥
वल्वजा उलपः वलन्ति वल्वजाः पुंसि बहुवचनान्तः "वलेवान्तश्च वा" ॥ ( उणा- १३३)। इत्यजः ॥१॥ दलते उलपः "विष्टपोलप-" ॥ ( उणा- ३०७) ॥ इत्यपे निपात्यते ॥ २ ॥
अथेक्षुः स्याद् रसालोऽसिपत्रकः । इप्यते इक्षुः पुंलिङ्गः "मस्जीष्यशिभ्यः सुक्” ॥ ( उणा- ८२६ ) ॥ ॥ १॥ रसमलत्यालाति वा रसालः ।। २ ।। अस्याकाराणि पत्राण्यस्थ असि. पत्रकः ॥ ३॥
. भेदाः कान्तार-पुण्ड्राद्यास्तस्य