________________
४८०
र
अभिधानचिन्तामणौ-
..
शृङ्गवेरकमाकम् ॥ २५५ ॥
शृणोति रसानां शृङ्गवरं "शतेरादयः" ॥ ( उणा- ४३२ ) ॥ इति निपात्यते, शृङ्गोपलाक्षतं बेरं देहोऽस्येति वा ॥ १ ॥ आर्द्रमेव आईक पुंक्लीबलिङ्गः ॥२॥ २५५ ॥
. कर्कोटकः किलासनस्तिक्तपत्रः सुगन्धकः i करोति किलासहिंसां कर्कोटः “कपोटबकोट-" ॥ ( उणा- १६१)॥ इत्योटे निपात्यते, के कर्कोटकः ॥ १॥ किलासं हन्ति किलासनः ॥ २ ॥ तिक्तं .
पत्रमस्य तिक्तपत्रः ॥ ३ ॥ सुष्टु गन्धयते सुगन्धकः ॥ ४ ॥ ... . मूलकं तु हरिपर्ण सेकिमं हस्तिदन्तकम् ॥ २५६ ॥
मूलमेव मूलकं पुंक्लीबलिङ्गः ॥ १॥ हरि नीलं पर्णमस्य हरिपर्णम् ॥ २ ॥ सेकेन निवृत्तं सेकिमं "भावादिमः" ॥ ६।४ । २१ ॥ इतीमः॥ ३ ॥ हस्तिदन्त. प्रतिकृति हस्तिदन्तकम् ॥ ४ ॥ २५६ ॥
तृणं नडादि नीवारादि च ... तृणं तृणजातीयमित्यर्थः ॥ १ ॥ नडादि नडप्रकारं नीवारादि नीवारप्रकारमित्यर्थः ॥ २॥ .. . शष्पं तु तद् नवम् ।
तत् तृणं नवोद्भिन्नं बालमिति यावत् , शीयते शष्पं पुंक्लीबलिङ्गः “शादिबाधि-" ॥ ( उणा- २९९ ) ॥ इति पः, षश्चान्तस्य ॥ १॥
सौगन्धिक देवजग्धं पौर कनृण-रौहिषे ॥ २५७ ॥
सुगन्धः प्रयोजनमस्य सौगन्धिकम् ॥१॥ देवैर्जग्धमिवान्तःशुषिरत्वाद् देवजग्यम् ॥ २ ॥ पुरे भवं पौरम् ॥ ३ ॥ कुत्सितं तृणं कत्तृणं "तृणे जातौ” ॥ ३॥२॥ १३२ ॥ इति कोः कदादेशः ॥ ४ ॥ रोहति यत्र तत्र रौहिषं, पुंक्लीबलिङ्गः “रुहेघृद्धिश्च" ॥ ( उणा- ५४८ ) ॥ इतषिः ॥ ५ ॥ २५७ ॥ . . .... दर्भः कुशः कुथो बर्हिः पवित्रं
दृणाति पारुष्याद् दर्भः “गृदृरमि-" ॥ (उणा- ३२७) ॥ इति भः, दृश्यते. ऽसाविति वा ॥ १॥ कौ शेते कुशः पुंक्लीबलिङ्गः "क्वचित्" ॥ ५। १ । १७१ ॥ इति डः ॥ २ ॥ कुनाति कुथः ॥२॥ बृंहति बर्हिः, पुंक्लीबलिङ्गः, "बंहिब्रूहेर्नलुक् च" ॥ ( उणा ९९०) ॥ इतीस् ॥ ४ ॥ पूयतेऽनेन पवित्रं "ऋषिनाम्नोः करणे" ॥ ५।२।८६ ॥ इतीत्रः ॥ ५॥