________________
४ भूमिकाण्डः ।
४७९
भृङ्गवद् राजते भृङ्गराजः ॥ १॥ भृङ्गवद् रज्जयति कृष्णीकरोति भृङ्गरजः, अचि पृषोदरादित्वाद् नलोपः ॥ २ ॥ मर्कति संपृच्यते मार्कवः "कैरवभैरव-" ॥ ( उणा- ५१९)॥ इति साधुः ॥ ३ ॥ केशान् रज्जयति केशरज्जनम् ॥ ४ ॥ २५३ ॥
काकमाची वायसी स्यात् । काकवद् मचते वर्णेन संपृच्यते काकमाची ॥१॥ वायसवर्णत्वाद् वायसी ॥२॥
कारवेल्लः कटिल्लकः । कारेण वेल्लति कारवेल्लः ॥ १ ॥ कटत्यावृणोति कटिल्लः “भिल्लाच्छभल्ल-" ॥ ( उणा- ४६४ ) ॥ इति ले निपात्यते, कटि लातीति वा, पृषोदरादित्वाद् द्वित्वम् ॥ २॥
कूष्माण्डकस्तु कारुः कुष्यते कूष्माण्ड: "पिचण्ड-" ॥ ( उणा- १७६) ॥ इत्यण्डे निपात्यते, कोरुष्मणाऽनितीति वा, कुत्सितमुष्मा अण्डेषु बीजेष्वस्य वा, पित्तकारित्वात् ॥१॥ कर्किः सौत्रः, कर्कति कर्कारुः पुंलिङ्गः “करारुः” ॥ ( उणा-८१३ ) ॥ करोति तृप्तिं कर्कः, इयर्ति अरुबस्तिशोधनसरत्वात् , कर्कश्चासावरुश्चेति वा ॥२॥
कोशातकी पटोलिका ॥ २५४ ॥ कुश्यति कोशातकी "श्लेष्मातक-" ॥ ( उणा- ८३ ) ॥ इति निपात्यते, कोशाकाराणि फलान्यतति वा ॥१॥ पटति पटोली “कटिपटि-" ॥ (उणा४९३ ) ॥ इत्योलः ॥ २॥ २५४ ॥
चिभिटी कर्कटी वालुकयेर्वारुस्त्रपुसी च सा । .. चिरिः सौत्रः खादौ, चिरणोति चिभिटी "चिरेरिटो भ् च-" ॥ ( उणा१४९ ) ॥ इति साधुः ॥ १॥ कर्कति कर्कटी "दिव्यवि-" ( उणा- १४२ )॥ इत्यटः, हखः कर्क इति वा, प्रामटीवत् ॥ १॥ वलति वालकी "कञ्चुक-" ॥ (.उणा- ५७) ॥ इति निपात्यते ॥ ३ ॥ ऊर्वति हिनस्त्यार्तिमेरुः पुंस्त्रीलिङ्गः "उर्वेरादेरूदेतौ च" ॥ ( उणा- ८१४)॥ इत्यारुः ॥ ४ ॥ त्रपत इव त्रपुसी "त्रपेरुसः" ॥ ( उणा- ५७८ ) ॥ ५॥
___ अर्शोन्नः सूरणः कन्दः
अॉसि हन्ति अर्शीघ्नः ॥ १॥ सूर्यते प्रेर्यते वा सूरणः “चिक्कण-" ॥ ( उणा- १९०) ॥ इत्यणे निपात्यते ॥ २ ॥ कन्यते कन्दः पुंक्लीबलिङ्गः, मूलविशेषः ॥ ३ ॥