________________
४ भूमिकाण्डः।
४७७
नालं.काण्डः नलति नालमर्थाद् गुच्छस्य त्रिलिङ्गः, ज्वलादित्वात् णः ॥ १॥ कणति भज्यमानः काण्डः पुंक्लीबलिङ्गः ॥ २॥
अफलस्तु सः।
पलः पलाल: फलरहितः स काण्डः पलति पलः ॥ १ ॥ पल्यते पलालः "ऋकृमृ-'" ॥ ( उणा- ४७५ ) ॥ इत्यालः ॥ २ ॥ पुंक्लीबलिङ्गावेतौ ।।
धान्यत्वक् तुषः .. धान्यस्य त्वक् , तुष्यत्यनेनाग्निस्तुषः, स्थादित्वात् कः ॥ १ ॥
बुसे कडङ्गरः ॥ २४८ ॥ बुस्यते उत्कूज्यते बुसः पुंक्तीबलिङ्गः, स्थादित्वात् कः, तत्र ॥ १॥ कडन्ति माद्यन्त्यनेन पशवः कडङ्गरः " कडेरेवर-" ॥ ( उणा- ४४५)॥ इत्यङ्गरः ॥२॥ २४८॥
धान्यमावसितं रिद्धं धान्यं व्रीह्यादि ॥ १॥ आ अवसितं निष्पन्नम् । 'रक्षार्थमाच्छादितमावसितम्' इत्यन्ये ॥ २ ॥ राध्यति स्म रिद्धं सिद्धमित्यर्थः । 'सुसम्पन्नम्' इत्येके । पृषोदरादित्वादित्वम् ॥ ३ ॥
तत्पूतं निर्बुसीकृतम् । तद् धान्यं निर्बुसीकृतं पूर्यते स्म पूतम् ॥ १ ॥
मूलपत्रकरीराग्रफलकाण्डाविरूढकाः ॥ २४९ ॥ त्वक् पुप्पं फलकं शाकं दशधा शिग्रुकं च तत् । मूलं मूलकबिसादेः, पत्रं निम्बादेः, करीरं वंशादेः अमं करीरवृक्षादेः, फलं . वार्ताक्यादेः, काण्डमेरण्डवंशादेः, विरूढाः क्षेत्रोद्धृतस्य फलमूलादेः खेदानवोद्भिन्ना अङ्कुराः 'अविरूढकं तालास्थिमज्जा' इति गौडाः ॥ २४९ ॥ त्वक कदल्यादेः, पुष्पं करीरवृक्षादेः, कवकं छत्राकाख्यभूकन्दविशेषः । एवमेतद् दशधाऽपि शक्यतेऽनेन भोक्तुं शाकम् ॥ १॥ शिनोति शिग्रु, के शिग्रुकम् ॥२॥ पुंक्लीबलिङ्गावेतौ ॥ अथ शाकविशेषानाह
तण्डुलीयस्तण्डुलेरो मेघनादोऽल्पमारिषः ॥ २५० ॥