________________
४७६
अभिधानचिन्तामणी
जीर्यते जत्तिलः “स्थण्डिल-" ॥ ( उणा- ४४४ ) ॥ इतीले निपा.. त्यते ॥ १॥ २४५ ॥
घण्ढतिले तिलपिञ्जस्तिलपेजः । - षण्ढो निष्फलस्तिलस्तत्र ।। १॥ तिलपिजः तिलपेजः "निष्फले तिलात् पिञ्जपेजो" ॥ ७ । २ । १५४ ॥ इति साधू ॥ २ ॥ ३ ॥
अथ सर्षपः ।
कदम्बकस्तन्तुभः सरति सर्षपः “सर्तेः षपः" ॥ ( उणा- ३१३ ) ॥१॥ कुत्सितमम्बते कदम्बकः ॥ २ ॥ तोतुभ्यते तन्तुभः, पृषोदरादित्वात् ।। ३ ॥
- अथ सिद्धार्थः श्वेतसर्षपः ॥ २४६ ॥ सिद्धप्रयोजनो रक्षाघ्नत्वात् सिद्धार्थः ॥ १॥ २४६ ॥
माषादयः शमीधान्यं माष आदिर्येषां मुद्गादीनां ते माषादयः, शमी शम्बा तत् प्रधानं धान्य शमीधान्यम् ॥ १ ॥
शूकधान्यं यवादयः । शूकप्रधानं धान्यं शूकधान्यं यव आदिर्येषां गोधूमादीनां ते यवादयः ॥१॥
स्यात् सस्यशूकं किंशारुः शवति शूकं पुंक्लीबलिङ्गः "घुयुहि-” ॥ ( उणा- २४ ) ॥ इति को दीर्घत्वं च सस्यस्य शूकं सस्यशूकम् ॥ १ ॥ कुत्सितं शृणाति किंशारुः पुंलिङ्गः "किमः श्री णित् " ॥ ( उणा- ७२५) ॥ इत्युः ॥ २ ॥
कणिशं सस्यशीर्षकम् ।। २४७ ॥ . कणति वातेन कणिशं पुंक्लीबलिङ्गः "कुलिकनि-" ॥ ( उणा-५२५)॥ इति किशः । कनिशमपि ॥१॥ सस्यमयं शीर्षमपि सस्यशीर्षकं सस्यमम्जरीत्यर्थः ॥ २ ॥ २४७ ॥
. स्तम्बस्तु गुच्छो धान्यादेः स्तभ्नाति स्तम्बः "तुम्बस्तम्ब-" ॥ (उणा-३२०)॥ इति निपात्यते, धान्यादेयः स्तम्बः स नालम् ॥१॥ गुध्यतेऽनेन गुच्छः ॥ २ ॥ यं प्रति स्तम्बोऽप्रसिद्धस्तं प्रत्यन्यथा विध्यनुवादौ कायौँ । एवं सर्वत्रोन्नेयम् ॥ .