________________
४ भूमिकाण्डः।
४७३
नीलः ॥ ५ ॥ हरिः, हरिवर्णत्वात् पुंलिङ्गः ॥ ६ ॥
पीतेऽस्मिन् वसु-खण्डीर-प्रवेल-जय-शारदाः ॥ २३८ ॥ अस्मिन् मुद्रे पीतवर्णे वसति वित्ते वसुः पुंलिङ्गः ॥ १ ॥ खन्यते खण्डीरः "जम्बीर-" ॥ (उणा-४२२) ॥ इतीरे निपात्यते ॥ २॥ प्रवेलति प्रवेलः ॥ ३ ॥ जयत्यनेन जयः ॥ ४ ॥ शरदि भवः शारदः "भर्तुसन्ध्यादेरण" ।। ६ । ३ । ॥ ८९ ॥ ५ ॥ २३८ ॥
कृष्णे प्रवर-वासन्त-हरिमन्थज-शिम्बिकाः । कृष्ण मुद्गे प्रक्रियते प्रवरः ॥ १॥ वसन्ते भवो वासन्तः ॥ २॥ हरिमन्थाज्जायते हरिमन्थजः ॥ ३ ॥ शिम्बाऽस्त्यस्य शिम्बिकः, ब्रीह्यादित्वादिकः, शिम्बिभिः कायति वा ॥ ४ ॥
वनमुद्ने तुवरक-निगूढक-कुलीनकाः ॥ २३९ ॥
खण्डी च वनस्य मुद्गो वनमुद्गस्तत्र, तुवरः कषायः स एव तुवरकः ॥ १ ॥ निगृहति स्म निगूहकः ॥ २ ॥ को लीयते कुलीनकः " कीचक-" ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते ॥ ३ ॥ २३९ ॥ खण्डमस्त्यस्य खण्डी ॥ ४ ॥
___ राजमुद्रे तु मकुष्ठक-मयुष्ठको ।
मुद्गानां राजा प्रधानत्वाद् राजमुद्गस्तत्र ॥ १ ॥ मयतेऽनेन मकुष्ठः ॥ २ ॥ मीयतेऽसौ मयुष्ठः “ पष्टेधिठ-" ॥ ( उणा-१६६ ) ॥ इति ठे निपात्यते ॥३॥
गोधूमे सुमनः गुध्यति परिवेष्टयति गोधूमः " कुथिगुधेरूमः " ॥ ( उणा-३.५३ )॥ गां धुनाति वा “ विलिभिलि-” ॥ (उणा-३४० ) इति किद् मस्तत्र ॥१॥ सुष्ठु मन्यते सुमनः, अच् ॥ २ ॥
वल्ले निष्पावः शितशिम्बिकः ॥ २४०॥ . . 'वल्लते वलस्तत्र ॥१॥ निष्पूयते निष्पावः " निरभेः पूल्वः ” ॥ ५। . ३ । २१ ॥ इति घञ् ॥ २ ॥ शिता शिम्बिरस्य शितशिम्बिकः ॥ ३ ॥ २४० ॥
कुलत्थस्तु कालवृन्तः कुले तिष्ठति कुलस्थः, पृषोदरादित्वात् ॥१॥ कालं वृन्तमस्य कालवृन्तः ॥२॥
ताम्रवृन्ता कुलस्थिका । तानं वृन्तमस्यास्ताम्रवृन्ता ॥ १ ॥ ह्रखः कुलत्थः कुलस्थिका ॥२॥