________________
४ भूमिकाण्डः । धान्यं तु सस्यं सत्यं च व्रीहिः स्तम्बकरिश्च तत् । धन्यते धान्यम् , धीयत इति वा "धामाजि-" ॥ ( उणा- ३७९ ) ॥ इत्यन्यः, व्रीह्यादिः, यदाहुः
" वाहियेवो मसूरो गोधूमा मुद्गमाषतिलवणकाः।
अणवः प्रियङ्गुः कोद्रवमयुच्छकाः शालिराढक्यः ॥ १ ॥
किञ्च कलाय-कुलत्थौ शणसप्तदशानि धान्यानि ॥"॥ १ ॥ सस्यते सुखमनेन सस्यं “स्थाच्छा-" ॥ ( उगा-३५७ ) ॥ इति यः॥२॥ सीतया सङ्गत सीत्यं “सीतया सङ्गते" ॥७।१ । २७ ॥ इति यः ॥ ३ ॥ ब्राह्यते याच्यत इति व्रीहिः “त्रियो हिक्” ॥ ( उणा- ७१० ) ॥ ४ ॥ स्तम्ब करोति स्तम्बकरिः । पुंलिङ्गावेतौ " शकृत् स्तम्बादत्सवीही कृगः ॥ ५। १ । १०० ॥ इति इः ॥ ५॥
आशुः स्यात् पाटलो व्रीहिः व्रीहिः षष्टिका धाम्यविशेषः पाटलच्छायः ॥ १ ॥ अश्नुते आशुः पुंलिङ्गः "कृवापाजि-" ॥ (उणा-.१ ) ॥ इत्युण , शीघ्रपाकत्वाद्वा; यद् दुर्गः'आश्वाख्या शालि-शीघ्रयोः' इति ॥ २ ॥
गर्भपाकी तु षष्टिकः ॥ २३४ ॥ गर्भे पच्यते खयमेवेत्येवंशीलो गर्भपाकी णिनि न्यवादित्वात् साधुः ॥१॥ षष्टिरात्रेण पच्यते षष्टिकः “यवयवकषष्टिकाद्यः" ॥ ७।१।८१ ॥ इत्यत्र षष्टिकेति निर्देशात् साधुः ॥ २ ॥ २३४ ।।
शालयः कलमाद्याः स्युः
शलन्ति शालयः पुंलिङ्गः "कमिवमि-" ॥ (उणा- ६१८)॥ इति णिदिः कलम आद्यो येषां कलमाद्याः ॥१॥
कलमस्तु कलामकः । . कडति माद्यत्यनेन कडमः “स्पृथि-" ॥ ( उणा- ३४७ ) ॥ इत्यमः, लत्वे कलमः॥ १ ॥ कलां कलनाममति कलामकः ॥ २ ॥
लोहितो रक्तशालिः स्यात् लोहितो वर्णेन ॥ १॥
महाशालिः सुगन्धिकः ॥ २३५ ॥ महांश्चासौ शालिश्च महाशालिः ॥ १॥ शोभनो गन्धोऽस्य सुगन्धिः " सु.