________________
४७०
अभिधानचिन्तामणी- ..
॥ २ ॥ असत्यपि कर्णभवत्वे रूढत्वात् कर्णे भवा कर्णिका " कर्णललाटात्-" . ॥६।३ । १४१ ॥ इति कल् ॥ ३ ॥
पद्मनालं तु मृणालं तन्तुलं विसम् ॥ २३१ ॥ पद्मस्य नालं पद्मनालम् ॥ १॥ 'मृणत् हिंसायां' मृण्यतेऽद्यते मृणालं . त्रिलिङ्गः “ कुलिपिलि-" ॥ ( उणा-४७६ ) ॥ इति किदालः, मृदमालीयते वा " क्वचित् " ॥५।१।१७१ ॥ इति डे पृषोदरादित्वात् साधुः ॥ २॥ तन्तून् लाति तन्तुलम् ॥ ३ ॥ वेति विसं " पटिवीभ्याम्-" ॥ (उणा-५७९)॥ इति डिसः, विस्यते प्रेयते वा ॥ ४ ॥ २३१॥ - किञ्जल्कं केसरं
किञ्चिजलति, किं कुत्सित जीर्यते वा किजल्कं " निष्कतुरुष्क-"॥ (उ. णा-२६) ॥ इति के निपात्यते ॥ १॥ के सरति केसरम् । पुंक्लीबलिङ्गावेतौ ॥२॥
संवर्तिका तु स्याद् नवं दलम् । संवर्तयति वेष्टयति संवर्तिका पद्मादीनां नवोद्भिन्नं दलं शरयन्त्रिकाख्यम् ॥१॥
करहाटः शिफा च स्यात् कन्दे सलिलजन्मनाम् ॥२३२॥ कं रहयन्ति करहाः पद्मादयो जलोत्थास्तानटति करहाटः, कीर्यते वा " कपाटविराट-" ॥ ( उणा-१४८ ) ॥ इत्याटे निपात्यते ॥ १॥ शिनोति दारयति मां शिफा ॥ २ ॥ कनति कन्दः “शाशपि-" ॥ (उणा-२३७) ॥ इति दः, पुंक्लीबलिङ्गः, कन्द्यतेऽन्विष्यते वा तत्र, सलिलंजन्मनां पद्मादीनाम् ॥३॥२३२॥
उत्पलानां तु शालूक उत्पलानां कन्दे शलति ' शालूकं " शल्यणेर्णित " ॥ ( उणा-५९ ) ॥ ॥ इत्यूकः ॥ १॥
नील्यां शैवाल-शेवले।
शेवालं शैवलं शेपालं जलात् शूक-नीलिके ॥ २३३ ॥ नीलति नाली, नीलीवर्णा वा तस्याम् ॥ १॥ शेतेऽम्भसि शैवालं शेवलं शैवलं शेपालं 'शीङस्तलक्पालवालण्वलण्वलाः” ॥ ( उणा- ५०१) ॥ इति चत्वारोऽपि साधवः। शेवालं तु शेपालस्य जपादित्वाद् वत्वे साधु ॥ २ ॥ ३ ॥ ॥ ४ ॥ ५॥ ६ ॥ जलशब्दात् परे शुक-नीलिके- जलस्य शूकमिव जलशूकम् । शैवालाद्याः षडपि पुंक्लीबलिङ्गाः ॥ ७ ॥ जलं नालयात अणि खार्थे के जलनी. लिका ॥ ८ ॥ २३३ ॥