________________
४ भूमिकाण्ड: ।
૪૬૧
मागधी यूथिका
मगधदेशे भवा मागधी ॥ १ ॥ यूथते यूथी " पथयूथ - " ॥ ( उणा२३१ ) ॥ इति थे निपात्यते, के यूथिका; यूथो जालक मस्त्यस्यां वा ॥ २ ॥ सा तु पीता स्याद् हेमपुष्पिका ॥ २१४ ॥
सा यूथिका पीतवर्णा हेमवर्ण पुष्पमस्या हेमपुष्पी “असत्काण्ड प्रान्तश • काञ्चः पुष्पात्” ॥ २|४|५६ ॥ इति ङी ॥ १ ॥ २१४ ॥
प्रियङ्गुः फलिनी श्यामा
""
प्रीणाति प्रियङ्गुः स्त्रीलिङ्गः “प्रीकैपै- ॥ ( उणा - ७६१ ) ॥ इत्यङ्गुक् ॥ १ ॥ फलति फलिनी "श्याकठि - " ॥ ( उणा - २८२ ) ॥ इति बहुवचनादिनः ॥ २ ॥ श्यामा वर्णेन ॥ ३ ॥
बन्धुको बन्धुजीवकः ।
बध्नाति चित्तं बन्धूकः " मृमन्यञ्जि - " ॥ ( उणा - ५८ ॥ १ ॥ जीवानां बन्धुः, बन्धून् जीवयति वा बन्धुजीवकः ॥ २ ॥
करुणे मल्लिकापुष्पः
५८ ) ॥ इश्यूकः
कीर्यते करुणः “ऋलृवृ – ” ॥ ( उणा - १९६ ) ॥ इत्युणस्तत्र ॥ १ ॥ मल्लिकाया इव पुष्पमस्य मल्लिकापुष्पः ॥ २ ॥
जम्बीरे जम्भ - जम्भली ॥ २१५ ॥
जम्यते जम्बीरः "जम्बीर - " ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते तत्र ॥ १ ॥ जम्भते जम्भ: पुंक्लीबलिङ्गः || २ || "मुरल-" । ( उणा ४७४) ॥ इत्यले निपातनाज्जम्भलः, जम्भान् दन्तान् लात्यम्लत्वाद् वा ॥ ३ ॥ २१५ ॥
मातुलिङ्गो बीजपूरः
99.
मातोऽत्यते मातुलिङ्गः “माङस्तुलेरुङ्गक् च - '॥ ( उणा - १०६ ) ॥ इति साधुः । मातुलिङ्गोऽपि ॥ १ ॥ बीजैः पूर्यते बीजपूरः ॥ २ ॥
करीर - ककरौ समौ ।
किरति करीरः पुंक्लीबलिङ्गः, करिण ईरयति कण्टकैर्वा ॥ १ ॥ क्रकरः जठरककर - " ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते, ऋतिं करोति
"(
तीक्ष्णकण्टकत्वाद्वा ॥ २ ॥
पञ्चाङ्गुलः स्यादेरण्डे
पञ्च अङ्गुलयोऽस्य पञ्चाङ्गुलः, अङ्गुलिसदृशपञ्चपत्रावयवत्वात् “बहुव्रीहेः