________________
४ भूमिकाण्डः।
४५९ आरग्वधः कृतमाले आ समन्ताद् रङ्गन्ति शङ्कन्तेऽस्मादारग्वधः “आरगे:-" ॥ (उणा-२५४)। इति वधः, आ रज्जयन्त्यारजो मलास्तेषां वोऽत्रेति वा ॥१॥ कृतमतीसारं मलते धारयति कृतमालस्तत्र ॥ २ ॥
वृषो वासा-ऽऽटरूषके । वर्षति मधु वृषः पुंस्ययम् । स्त्रियामित्यन्यः ॥१॥ वाति गच्छति श्लेष्माऽनया वासा " मावावदि-" ॥ (उणा-५६४) ।। इति सः, दन्त्यान्तोऽयम् , 'उष्यते काम्यते वाशेति तालव्यान्तः' इत्यमरः ॥ २ ॥ आ अटत्याटरूषः “ कोरदूष-" ॥ ( उणा-५६१) । इत्यूषे निपात्यते तत्र, अटन् रूषयत्यटरूषोऽपि ॥ ३ ॥
करञ्जस्तु नक्तमालः करोति करञ्जः “कृगोऽजः” ॥ ( उणा-१३६ ) ॥ करं जयतीति वा ॥१॥ नक्तं रात्रावालमनर्थोऽस्मान्नक्तमालः, भूताश्रयत्वात् ॥ २ ॥
स्नुहिर्वज्रो महातरुः ॥२०६ ॥ स्नुह्यति क्षीरं स्नुहिः स्त्रीलिङ्गः “ नाम्युपान्त्य-" ॥ (उणा-६०९)॥ इति किः, स्नुहेति वैद्याः । वज्र इव वज्रो भेदकत्वात् ॥ २ ॥ महांश्चासौ तरुश्च महातरुः ॥ ३ ॥ २०६ ॥ : महाकालस्तु किंपाके
महान् कालो मृत्युरस्माद् महाकालः ॥ १॥ कुत्सितः प्राणहरः पाकोऽस्य विषवृक्षत्वात् किंपाकस्तत्र ॥ २ ॥
मन्दारः पारिभद्रके। मन्द्यते स्तूयते देवैर्मन्दारः "अग्यङ्गि-"n (उणा-४०५) ॥ इत्यारः, मन्दमियतीति वा ॥ १ ॥ पारि प्राप्तपारं भद्रमस्य पारिभद्रस्तत्र ॥२॥ - मधूकस्तु मधुष्ठीलो गुडपुष्पो मधुद्रुमः ।। २०७ ।।
मदयति मधूकः "शम्बुक-" ॥ (उणा-६१)॥ इत्यूके निपात्यते ॥१॥ मधु माधुर्यमस्तीले गर्भेऽस्य मधुष्ठीलः पृषोदरादित्वात् , मधु ठीवतीति वा ॥ २ ॥ गुडवद् मधुरं पुष्पमस्य गुडपुष्पः ॥ ३ ॥ मधुप्रधानो द्रुमो मधुद्रुमः ॥४॥२०७॥
पीलुः सिनो गुडफल: पीयते माधुर्यात् पीलुः "पीङः कित्" ॥ (उणा-८२१) ॥ इति लुः, पुंलिगः ॥१॥ सिनोति सिनः “सेर्वा" ॥ ( उणा- २६२) ॥ इति किद् नः ॥१॥