________________
४५२
अभिधानचिन्तामणौ-...
विस्तार-विटपौ तुल्यौ शाखादेविस्तृतिविस्तारः "वेरशब्दे-" ॥ ५ । ३ । ६९ ॥ इति घम् ॥ १ ॥ वेटति वातेन विटपः पुंक्लबिलिङ्गः “भुजिकुति-" ॥ ( उणा- ३०५ ) ॥ इति किदपः, विटान् पातीति वा ॥ २ ॥
प्रसूनं कुसुमं सुमम् ॥ १९० ॥
पुष्पं सूनं सुमनसः प्रसवश्च मणीवकम् । - प्रसूयते स्म प्रसून “सूयत्यादि-" ॥ ४ । २ । ७० ॥ इति तस्य नत्वम् ॥१॥ कुस्यति कुसुमं पुंक्लीबलिङ्गः "उद्वटि-" ॥ ( उणा- ३५१ ) ॥ इति किदुमः ॥ २ ॥ सुष्ठु माति सुमं, सूते फलमिति वा "रुक्मग्रीष्म-" ॥ ( उणा३४६)॥ इति मे निपात्यते ॥ ३॥ १९ ॥ पुष्प्यति पुष्पं पुंक्लीबलिङ्गः, पाचस्पतिस्तु 'पुष्पोऽस्त्री' इति पुंस्यप्याह ॥ ४ ॥ सूयते स्म सूनम् ॥ ५ ॥ सुष्ठु मान्यते पूज्यते आभिः सुमनसः, स्त्रीलिङ्गो वाबहुवचनान्तश्च "विहाय. स्सुमनस्-" ॥ (उणा- ९७६ ) ॥ इत्यसि निपात्यते ॥ ६ ॥ प्रसूयते प्रसवः "युवर्ण-" ॥ ५३॥२८॥ इत्यल् ॥ ७ ॥ मणति भ्रमरैर्मणीवक "कीचक-" ॥ ( उणा- ३३ ) ॥ इत्य के निपात्यते ॥ ८ ॥
__जालक-क्षारको तुल्यौ .
जलति गन्धेन जालकम् , जालमिव वा नवकलिकावृन्दम् ॥ १॥ क्षरति प्रसूयते क्षारकः पुंक्लीबलिङ्गः ॥ २ ॥
___ कलिकायां तु कोरकः ॥ १९१ ॥ ।
कल्यते शब्द्यते कलिका "क्रीकलि-" ॥ (उणा-३८) ॥ इतीकः, तत्र ॥१॥ कुरति कोरकः पुंक्लीबलिङ्गः "दृकुन-" ॥ (उणा-२७) । इत्यकः, कायति भृङ्गनादैः कोरः “कोरचोर-" ॥ (उणा-४३४) ॥ इत्योरे निपात्यते, कोर एव कोरक इति वा ॥ २ ॥ १९१॥
कुड्मले मुकुलं कुटति कुड्मलं "रुचिकुटि-" ॥ (उणा-५०२) ॥ इति मलक्, तत्र । मुञ्चति कलिकात्वमीषद्विकसितत्वाद् मुकुलं “कुमुल-" ॥ (उणा-४८७) ॥ इति उले निपात्यते। पुंक्लीबलिङ्गावेतौ ॥१॥२॥ हृद्यास्तु-- अवान्तरभेदं न मन्यन्ते, यदाहुः, "मुकुलाख्या तु कलिका कुड्मलं जालकं तथा । क्षारकं कोरकं च" इति ।
गुच्छे गुच्छ-स्तबक-गुत्सकाः। गुलुञ्छः