________________
-४ भूमिकाण्डः। निष्कुहः कोटरः " निष्कुह्यते निष्कुहः ॥ १ ॥ कुटति कोटरः वृक्षगतः पुंक्लीबलिङ्गः "ऋछिचटि-" ॥ (उणा-३९७) ॥ इत्यरे बाहुलकाद् गुणः ॥ २ ॥
मजा मञ्जरिवल्लरिश्च सा ॥ १८८ ॥ 'मञ्जिः सौत्रः' मञ्जति मजा ॥१॥ चूतादेर्नवोद्भिद् "बहुलम्” ॥ ५।१।२ ॥ इत्यरौ मञ्जरिः, स्त्रीलिङ्गः "ऋछिचटि-" ॥ ( उणा-३९७) ॥ इत्यरान्तात्तु ह्यां मञ्जरी ॥ २ ॥ वल्लते वल्लरिः स्त्रीलिङ्गः “नदिवल्लि-" ॥ (उणा६९८) ॥ इत्यरिः ॥ ३ ॥ १८८ ॥ . पत्रं पलाशं छदनं बर्ह पर्ण छदं दलम् । ___ पतति पत्रं पुंक्लीबलिङ्गः "हुयामा-" ॥ ( उणा- ४५१) ॥ इति त्रः ॥१॥ पलति पलाशं "पलेराशः” ॥ ( उणा- ५३३ ) ॥ २ ॥ छाद्यतेऽनेन छदनं युजादिपाठात् णिचोऽभावपक्षेऽनट् ॥ ३॥ बहते बह पुंक्लीबलिङ्गः ॥ ४ ॥ पृणाति पणे "इणुर्विशा-" ॥ ( उणा- १८२ ) ॥ इति णः ॥ ५॥ छाद्यतेऽनेन छदं "पुंनाम्नि-" ॥५। ३ । १३० ॥ इति घे "एकोपसर्गस्य-" ॥ ४ । २ । ३४ ॥ इति हूस्वः, दलति विशीर्यते दलम् । पुंक्लीबलिङ्गावेतौ ॥ ६ ॥ ७॥
नवे तस्मिन् किसलयं किसलं पल्लवः तस्मिन् पत्रे नवे कसति किसलयं “कसेरलादिरिच्यास्य" ( उणा- १६८)॥ इत्ययः ॥ १ ॥ "मुरल-" ॥ ( उणा- ४७४ ) ॥ इत्यले निपातनात् किसलम् , किञ्चित् सलतीति वा, पृषोदरादित्वात् ॥ २ ॥ 'पल्ल गतौ' पल्लति पल्लवः पुंक्लीबलिङ्गः "वडिवटि-" ॥ ( उणा- ५१५) ॥ इत्यवः ॥ ३ ॥ . अत्र तु ॥ १८९ ॥
नवे प्रवालः अत्र किसलये नवे प्रवलति प्रवालः पुंक्लीबलिङ्गः, ज्वलादित्वात् णः ॥१॥ १८९॥
___ अस्य कोशी शुङ्गा
अस्य प्रवालस्य, कुश्यति कोशी ॥ १ ॥ शाम्यति शुङ्गा पुंस्त्रीलिङ्गः "कमि. तमि-" ॥ ( उणा- १०७ ) ॥ इति डिदुङ्गः ॥ २ ॥
माढिदलस्नसा। मह्यतेऽनया माढिः स्त्रीलिङ्गः ॥ १॥ दलस्य पत्रस्य स्नसा दलस्नसा ॥२॥