________________
४५०
अभिधानचिन्तामणौ
"शफकफ-" ॥ ( उणा-३१६ ) ॥ इति फे निपात्यते ॥ २॥ . .
- प्रकाण्डरहिते स्तम्बो विटपो गुल्म इत्यपि ॥ १८६ ॥ .. ... प्रकाण्डो गण्डिका तद्रहित उद्भिद्विशेषे तृणजङ्घायां वा, स्तभ्नाति स्तम्बः "तुम्बस्तम्बादयः" ॥ (उणा-३२०) ॥ इति बे निपात्यते ॥ १॥ वेटति विटपः "भुजिकुतिकुटि-" ॥ ( उणा-३०५) इति किदपः, गुडति गुल्मः पुंक्लीवलिंनावेतौ ॥ २ ॥ ३ ॥ १८६ ॥ .. शिरोनामाग्रं शिखरं .. शिरसो नामान्यस्य वृक्षादिप्रान्तस्य शिरोनाम शिरःपर्यायमित्यर्थः ॥ १ ॥ अगत्यमम् ॥ २ ॥ शाखति शिखरं पुंक्लीबलिङ्गः ॥ ३ ॥
मूलं बुध्नोऽहिनाम च । मूलति मूलं वृक्षस्य, पुंक्लीबलिङ्गः ॥ १॥ बुध्यतेऽनेन बुध्नः “जीणशीदी-॥ (उणा-२६१) ॥ इति किद् नः ॥२॥ अंहिनामान्यस्यांहिनाम पादपर्यायमित्यर्थः ॥ २ ॥
__ सारो मज्ज्ञि
सरति सारः “सर्तेः स्थिर-" ॥ ५।३।१७ ॥ इति घम् ॥ १॥ मज्जति मजा, पुंलिङ्गस्तत्र ॥ २॥
त्वचि छल्ली चोचं वल्कं च वल्कलम् ॥ १८७ ॥ त्वचति त्वक स्त्रीलिङ्गः तस्यां, त्वचाऽपि ॥१॥ छाद्यतेऽनया, छदयन्त्येनामिति वा छल्ली "भिल्लाच्छभल्ल-" ॥ (उणा-४६४)।। इति ल निपात्यते ॥ २॥ चन्यते चोचं "चमेोचडचौ ॥” (उणा-१२२) ॥ इति डोचः ॥ ३ ॥ वल्यते छाद्यतेऽनेन वल्कं "भीण्-" ॥(उणा-२१)॥ इति कः, “लिपुषेः-" ॥(उणा-४९६)। इति कलक्प्रत्यये वल्कलम् । (क्लीबलिङ्गावेतो ॥ ४ ॥५॥ १८७ ॥ ".. स्थाणौ तु ध्रुवकः शङ्कः
तिष्ठतीति स्थाणुः पुंक्लीबलिङ्गः "अजिस्था-" ॥ (उणा-७६८)॥ इति णुः तत्र ॥१॥ ध्रुवति ध्रुवः, के ध्रुवकः ॥ २ ॥ शाम्यति शङ्कुः पुंलिङ्गः “कैशीशमि-'॥ (उणा-७४९) ॥ इति कुः ॥ ३ ॥ - काष्ठे दलिक दारुणी ।
काशते काष्टं “वनिकणि--" ॥ (उणा-१६२) ॥ इति ठः, तत्र ॥१॥ दल्यते दलिकं “क्रीकलि-" ॥ (उणा-३८) ॥ इतीकः ॥२॥ दीर्यते दामः, पुंक्लीवलिङ्गः "कृवापाजि-" ॥ (उगा-१ ) ॥ इत्युण ॥ ३॥ .