________________
४४८
अभिधानचिन्तामणौ-.. जः ॥ १॥ एवं निकुञ्जः । पुंक्लीबलिजावेतौ ॥ २ ॥ कुडति कुडङ्गः "पतितमि-". ॥ ( उणा- ९८) । इत्यङ्गः, कुटादित्वाद् गुणाभावः ।। ३ ॥
पुष्पैस्तु फलवान् वृक्षो वानस्पत्यः पुष्पैर्हेतुभूतैः फलवान् वृक्षः वनस्पतिरेव वानस्पत्यः, भेषजादित्वाद् ट्यण् , वनस्पतौ भव इत्यन्ये ॥१॥
विना तु तैः ॥ १८१ ॥
फलवान् वनस्पतिः स्यात् तैः पुष्पैर्विना फलवान् वृक्षः वनस्पतिः, वर्चस्कादित्वात् साधुः ॥१॥१८॥
फलावन्ध्यः फलेग्रहिः। . .. फलैरवन्ध्यः फलानि गृह्णाति फलेपहिः "रजःफलेमलाद् ग्रहः” ॥ ५। १। ९८ ॥ इति इः ॥ १॥
फलवन्ध्यस्त्ववकेशी .. फलैर्वन्ध्य फलवन्ध्यः, नास्ति बकोऽप्यत्राबकं शून्यं तदीष्टेऽबकेशी ॥ १ ॥
फलवान् फलिनः फली ॥ १८२ ॥ ,. फलमस्त्यस्य फलवान् , मतुः ॥ १ ॥ “फलबर्हा-" ॥ ७॥२॥ १३ ॥ इतीने फलिनः ॥ २ ॥ इति फली ॥ ३ ॥ १८२ ॥
ओषधिः स्यादौषधिश्च फलपाकावसानिका । .. ओषत्योषधिः, उषेरधिः, उषो धीयतेऽस्यामिति वा ॥ १ ॥ बाहुलकाद् वृद्धौ
औषधिः । स्त्रीलिङ्गावेतौ ॥ २ ॥ फलस्य पाकोऽवसानमस्याः फलपाकावसानिका ॥ - क्षुपो हखशिफा-शाखः । .
क्षौति दह्यमानः क्षुपः "क्षुचुपिपूभ्यः कित्" ॥ ( उणा-३७१) ॥ इति पः, हखाः शिफा जटाः शाखाश्च यस्य स तथा ॥ १ ॥
प्रततिव्रततिर्लता ॥ १८३ ॥
वल्ली प्रकृष्टा ततिरस्याः प्रततिः ॥ १॥ जपादित्वाद् वत्वे व्रततिः, घृणोतीति वा "वृगो व्रत च" ॥ ( उणा- ६५५) ॥ इत्यनिः स्त्रीलिङ्गावतौ ॥ २ ॥ लाति लता "पृषिरज्जि-" ॥ ( उणा- २०८) ॥ इति किदतः ॥ ३ ॥ १८३ ॥ वल्लते संवृणोति वल्लिः “पदिपठि-" ॥ ( उणा-६०७) ॥ इति इः, ड्यां वल्ली गुडूच्यादिधिव्यादिश्च ॥ ४ ॥