________________
४४६
अभिधानचिन्तामणौ
इति ङः ॥ १० ॥ कन्यते गम्यतेऽस्मिन् काननं "विदन - " ॥ ( उणा - २७५ ) ॥ इत्यने निपात्यते, कमनित्यस्मिन्निति वा ॥ ११ ॥ वन्यते वनं वर्षादित्वादल् ॥१२॥ ॥ १७६ ॥ दुनोति दवः, दावः ॥ ॥ १३ ॥ १४ ॥
प्रस्तारस्तु तृणाटव्यां झषोऽपि च ।
प्रस्तीयते प्रस्तारः ॥ १ ॥ तृणबहुलाऽटवी तृणाटवी तस्याम् ॥ २ ॥ झषति झषः ॥ ३ ॥
अपोपाभ्यां वनं वेलमारामः कृत्रिमे वने || १७७ ॥
अपोपाभ्यां परं वनं अपावृतं वनमपवनम् ॥ १ ॥ उप समीपे वनपवनम् ॥ २ ॥ वेलति वेलम् ॥ ३ ॥ आरमन्ति अस्मिन्नारामः ॥ ४ ॥ कृत्रिम उत्पादिते वने वृक्षसमूहे ॥ १७७ ||
निष्कुटस्तु गृहारामः
कुटाद् गृहाद् निष्क्रान्तो निष्कुटः, गृहस्यारामो गृहारामः ॥ १ ॥ बाह्यारामस्तु पौरकः
5: 1
पुरस्य बहिर्भव आरामो बाह्यारामः पुरस्यायं पौरः ॥ १ ॥
आक्रीडः पुनरुद्यानं
आक्रीडन्तेऽस्मिन्नाक्रीडः ॥ १ ॥ उद्यान्त्यस्मिन् उद्यानं राज्ञां लोकैः सह साधारणं वनम् । पुंक्लबिलिङ्गावेतौ ॥ २ ॥
राज्ञां त्वन्तःपुरोचितम् ॥ १७८ ॥ तदेव प्रमदवनं
तदेव उद्यानं राज्ञामन्तःपुरयोग्यं प्रमदार्थ प्रमदानां वा वनं प्रमदवनं "ङयापोर्बहुलम्–” ॥ २ । ४ । ९९ ॥ इति ह्रखः ॥ १ ॥ १७८ ॥
अमात्यादेस्तु निष्कुटे | वाटी पुष्पाद् वृक्षाच्चासौ
अमात्यादेरादिशब्दाद् गणिका - सार्थवाहादेर्निष्कुटे गृहोपवने वर्धते कण्टकादिभिर्वेष्टयते वाटी त्रिलिङ्ग: । पुष्पशब्दाद् वृक्षशब्दाच असौ वाटीशब्दः पुष्पाणां वृक्षाणां च वाटी पुष्पपाटी, वृक्षवाटी ॥ १ ॥ २ ॥
क्षुद्रारामः प्रसीदिका ॥ १७९ ॥
क्षुद्रो लघुरारामः क्षुद्रारामः, प्रसीदति मनोऽस्यां प्रसीदिका, पृषोदरादित्वात् ॥ ३ ॥ १७९ ॥