________________
अभिधानचिन्तामणौ
छगणस्यायं छागणः || १ || करीषस्याग्निः करीषाग्निः ॥ २ ॥
कुकूलस्तु तुषानलः ॥ १६७ ॥
(6
कूयते कुकूलः पुंक्लीबलिङ्गः दुकूलकुकूल-" ॥ ( उणा - ४९१ ) ॥ इति साधुः ॥ १ ॥ तुषाणामनलस्तुषानलः ॥ २ ॥ १६७ ॥
संतापः संज्वरः
सन्तापयति सन्तापः ॥ १ ॥ संज्वरयति संज्वरः ॥ २ ॥
४४२
बाष्प ऊष्मा
॥
बाधते बाष्पः पुंक्लीबलिङ्गः " शादिबाधि " षत्वं च ॥ १ ॥ ऊषति रुजत्यूष्मा पुंलिङ्गः “ मन् मन् ॥ २ ॥
( उणा - २९९ ) ॥ इति प
"
॥ ( उणा - ९११ ) ॥ इति
जिह्वाः स्युरच्चिषः ।
अग्नेरर्चिषः, लेढि हव्यमाभिर्जिह्वाः ॥ १ ॥
"
हेतिः फीला शिखा ज्वालार्चिः
हिनोत्यनया हेतिः “ सातिहेति - " ॥ ५ । ३ । ९४ ॥ इति तौ निपात्यते ॥ १ ॥ कीलति कीला पुंस्त्रीलिङ्गः ॥ २ ॥ श्यति शीखा ॥ ३ ॥ ज्वलति ज्वाला पुंस्त्रीलिङ्गः, ज्वलादित्वात् णः ॥ ४ ॥ अर्च्यतेऽचिः स्त्रीक्लीबलिङ्गः "रुच्यर्चि - " ॥ ( उणा - ९८९ ) ॥ इतीस् ॥ ५ ॥
उलक्का महत्यसैौ ॥ १६८ ॥
असौ ज्वाला महती उलक्कायति, ज्वलतीति वा
:
२६ ) ॥ इति के निपात्यते ॥ १ ॥ ॥ १६८ ॥
स्फुलिङ्गोऽग्निकणः
" निष्कतुरुष्क" ॥ ( उणा
स्फुलति संचिनोति स्फुलिङ्गः, त्रिलिङ्ग: “स्फुलिकंलि - " ॥ ( उणा -१०२ ) ॥ इतीङ्गक् । जातावपि स्त्रियां न डी, कन्दरावत् ॥ १ ॥
अलातज्वालोलका
अलातस्य ज्वाला अलातज्वाला 'उल दाहे' सौत्रस्य, ज्वलतेर्वा "निष्कतुरुष्क - " ॥ ( उणा - २६ ) ॥ इति के निपातनादुल्का ॥ १ ॥
अलातमुल्मुकम् ।
अलति दीप्त्या मण्डयत्यलातं "कुकलि - " ॥ ( उणा - २०९ ) ॥ इत्यात ॥ १ ॥ ज्वलत्युल्मुकं “कञ्चुक - " ॥ ( उणा - ५७ ) ॥ इत्युके निपात्यते ॥२॥