________________
अभिधानचिन्तामणौअनुराधोति अनुराधा । एकदेशविकृतत्वादनूराधेत्यपि ॥१॥ मित्रो देवतास्या मैत्री ॥२॥
___ ज्येष्ठेन्द्री प्रकृष्टा वृद्धा ज्येष्ठा ॥१॥ इन्द्रो देवताऽस्या ऐन्द्री ॥२॥ - मूल आश्रपः ।
मूलति मूलः पुंक्लीबलिङ्गः ॥१॥ अश्रपो राक्षसो देवताऽस्य आश्रपः ॥ २॥ ___ पूर्वाषाढापी
न सहते अशुभं अषाढा । “नअः सहे: षाच' ॥ (उणा-१८१) ॥ इति ढः ॥१॥ आपो जलं देवताऽस्या आपी ॥ २॥
सोत्तरा स्याद्वैश्वी सा अषाढा उत्तरा उत्तराषाढेत्यर्थः ॥१॥ विश्वे देवताऽस्या वैश्वी ॥२॥
श्रवणः पुनः ॥२७॥
हरिदेवः
श्रूयतेऽसौ श्रवणः पुंस्त्रीलिङ्गः । “तृकश-"॥(उणा-१८७) ॥ इति अणः ॥१॥ .. २७॥ हरिर्विष्णुर्देवोऽस्य हरिदेवः ॥२॥
__ श्रविष्ठा तु धनिष्ठा वसुदेवता ।
बहूनां मध्ये प्रकृष्टा श्रोतृमती "गुणाङ्गाद्वेष्ठेयंसू"॥७॥३॥९॥ इति इष्टप्रत्यये श्रविष्ठा । एवं बहूनां मध्ये प्रकृष्टा धनवती धनिष्ठा। श्रूयते शुभकर्मणि श्रविष्ठा, धनति धनं करोति धनिष्ठा " षष्ठैधिठादयः” ॥ (उणा-१६६) ॥ इति ठान्तौ वा निपात्येते ॥ १॥ २ ॥ वसवो देवताऽस्या वसुदेवता ॥३॥
वारुणी तु शतभिषक् - वरुणो देवताऽस्या वारुणी ॥१॥ शतं भिषजोऽस्यां शतभिषक् स्त्रीलिङ्गः ॥२॥
अजाहिर्बुध्नदेवताः ॥ २८ ॥
१ पूर्वभद्रपदाया उत्तरभद्रपदायाश्च प्रत्येकं द्वे द्वे नाम्नी, अजाहिर्बुध्नाभ्यामग्रे देवतेति योज्यते । पूर्वोत्तराभ्यामग्रे भद्पदा इति योज्यते ततोऽयमर्थः-अजदेवताः, पूर्वभद्रपदाश्च एकार्थों; अहिर्बुध्नदेवताः, उत्तरभद्रपदाश्च एकार्थो । पूर्वभद्रपदानां उत्तरभद्रपदानां च एकोक्त्या एकं नाम प्रोष्ठपदा इति ।