________________
२ देवकाण्डः।
४३
महन्ते गच्छन्ति पितरः प्रीतिमास्विति मघाः।“मघाघवा-''॥ (उणा-११०)॥ इत्यादिना घान्तो निपात्यते ॥१॥ पितरो देवता आसां पित्र्याः । “न्याय्तुपित्रुषसो यः" ॥६।२।१०९॥ इति यः ॥ २ ॥
फल्गुनी योनिदेवता ॥२१॥ फलतीति फल्गुनी “फलेोऽन्तश्च" ॥ (उणा-२९१) ॥ इत्युने गौरादित्वात् डीः, उत्तरत्रोत्तराविशेषणात् पूर्वेति लभ्यते । तेन पूर्वफल्गुनी एकवचनान्तोऽपि यद्वाचस्पतिः-पूर्वफल्गुनी योनिदेवता । शाब्दिकास्तु पूर्वफल्गुन्यौ पूर्वफल्गुन्य इति मन्यन्ते । “फल्गुनीप्रोष्ठपदस्य भे"॥२।२।१२३॥ इति द्वित्वस्य वा बहुत्वविधानात् ॥१॥ योनिर्देवतास्या योनिदेवता ॥२॥२५॥
सा तूत्तरार्यमदेवा सा फल्गुनी, उत्तरा उत्तरेतिविशेषणविशिष्टा, उत्तरफल्गुन्यावुत्तरफल्गुन्य इति ॥१॥ अर्यमा देवोऽस्या अर्यमदेवा ॥ २ ॥ .
हस्तः सवितृदेवतः। हसति हस्तः पुंस्त्रीलिङ्गः । “दम्यमि-" ॥ (उणा-२००) ॥ इत्यादिना तः ॥१॥ सविता देवतास्य सवितृदेवतः ॥ २ ॥
_त्वाष्ट्री चित्रा त्वष्टा देवताऽस्यास्त्वाष्ट्री ॥१॥चिनोतीति चित्रा "चिमिदिशंसिभ्यः कित्॥ (उणा-४५४) ॥ इति त्रः ॥२॥
आनिली स्वातिः अनिलो देवताऽस्या आनिली ॥१॥ सुष्टु अतति खातिः पुंस्त्रीलिङ्गः । “पादाचात्यजिभ्याम्" ॥ (उणा-६२०) ॥ इति इर्णित् ॥२॥
विशाखेन्द्रामिदेवता ॥ २६ ॥ . राधा
- विशेषेण श्यति तक्ष्णोति अशुभं विशाखा "श्यतेरिच्च वा-" ॥ (उणा-८५) । इति खः । विशाखति व्याप्नोतीति वा ॥ १ ॥ इन्द्राग्नी देवते अस्या इन्द्राग्निदेवता ॥२॥२६॥ राधोति कार्ये राधा ॥ ३ ॥
अनुराधा तु मैत्री