________________
.४२
अभिधानचिन्तामणौ
कित् , नलुक् च । “मघा अकृत्तिका बहौ"(लिङ्गा-२६) इति स्त्रीलिङ्गौ, नित्यं बहुवचनान्तौ चैतौ ॥ २ ॥ अग्निर्देव आसामग्निदेवाः ॥ ३॥ .
ब्राह्मी तु रोहिणी। ब्रह्मा देवतास्या ब्राह्मी ॥१॥ रोहन्ति कार्याण्यस्यां रोहिणी । "दुहृवृहि-"॥ (उणा-१९४) ॥ इत्यादिना बहुवचनादिणे "रेवतरोहिणाझे" ॥२॥४॥२६॥ इति डीः ॥ २॥
मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ २३ ॥
मृगस्येव शीर्षमस्य मृगशीर्षम् ॥१॥ तथा, मृगशिरः खे ताराणां तथावस्थानात् पुंक्लीबलिङ्गोऽयम् , यद्वाचस्पति:-सौम्यं मृगशिरोऽस्त्रियाम् ॥ २॥ मृग एव मार्गः प्रज्ञादित्वादण् ॥ ३॥ चन्द्रमा देवताऽस्य चान्द्रमसम् ॥ ४ ॥ मृगाकारत्वातू मृगः ॥ ५॥२३॥
इल्वलास्तु मृगशिरःशिरस्थाः पञ्च तारकाः । इलन्ति गच्छन्ति इल्वलाः स्त्रीलिङ्गः । “तुल्वलेल्वलादयः"॥ (उणा-५००)। इति निपातनम् , इन्वन्ति प्रीणन्ति इन्वका इत्यपि ॥१॥
आर्द्रा तु कालिनी रौद्री अर्दति हिनस्ति कार्यमिति आर्दा "चिजि-"। (उणा-३९२) ॥ इत्यादिना रो दीर्घश्च ॥१॥ कालोऽस्यामस्ति कालिनी ॥२॥ रुद्रो देवताऽस्या रौद्री ॥३॥
पुनर्वसू तु यामकौ ॥२४॥
आदित्यौ च पुनर्वखनयोः पुनर्वसू पुंलिङ्गः ॥१॥ यमके यमले भवौ यामकौ युग्मरूपावित्यर्थः ॥ २ ॥ २४ ॥ अदितिर्देवता अनयोरादित्यौ ॥३॥
पुष्यस्तिष्यः सिध्यश्च गुरुदैवतः । पुष्यन्ति त्वेषन्ति सिध्यन्ति च कार्याण्यत्र पुष्यः, तिष्यः, सिद्धयः । “कुप्यभिद्य-"॥५॥१॥३९॥ इत्यादिना क्यबन्ता निपात्यन्ते ॥३॥ गुरुर्दैवतमस्य गुरुदैवतः॥४॥
सार्थ्यऽश्लेषा सी देवताऽस्याः सापी ॥१॥ न विद्यते श्लेषोऽस्यां जातापत्यस्येत्यश्लेषा । पुंस्त्रीलिङ्गः ॥२॥
मघाः पित्र्याः