________________
- २ देवकाण्डः।
बिम्बं तु मण्डलम् । बनाति रश्मिभिव्योमेति बिम्बं पुंक्लीबलिङ्गः । “डिनीबन्धि-"॥(उणा-३२५)। इत्यादिना डिम्बः, बिम्बेति सौत्रो वा धातुः बिम्बति भाति बिम्बम् ॥१॥ मण्डलं प्राग्वत् ॥ २ ॥
नक्षत्रं तारका ताराज्योतिषी भमुडु ग्रहः ॥ २१ ॥
धिष्ण्यमृक्षम् - नक्षति गच्छति व्योमनीति नक्षत्रं "वृग्नक्षि-' ॥ (उणा-४५६ ) ॥ इत्यादिना अत्रः, यद्वा क्षद संवरणे इति सौत्रो धातुः न क्षदति प्रभामिति नक्षत्रम् । "हुयामा-॥ (उणा-४५१)॥ इत्यादिना त्रे नखादित्वात्सिद्धम् ॥१॥ तरतीति तारका त्रिलिकः “तारकावर्णका-"॥२।४।११३॥ इत्यादिना इत्वाभावः ॥२॥ तरन्त्यनया तारा। स्त्रीपुंसलिङ्गः “भिदादयः"॥५।३।१०८॥ इत्यङन्तो निपात्यते ॥ ३॥ द्योतते ज्योतिः ॥ ४ ॥ भाति भं "क्वचित् ॥५।१।१७१॥ इति डः । भा विद्यतेऽस्येति वा ॥ ५॥ इत्ति खमिति उडुः । स्त्रीक्लीबलिङ्गः । “उड् च भे" ॥(उणा-७३८)। इति उः अर्तेरुडादेशश्च ॥६॥ गृह्यते इति ग्रहः ॥७॥२१॥ धृष्णोति प्रगल्भते निशीति . धिष्ण्यम् । “शिक्यास्या-" ॥ (उणा-३६४) ॥ इत्यादिना यान्तो निपात्यते ॥८॥ अर्जते गच्छनि ऋक्षं "ऋजिरिषि-" ॥ ( उणा-५६७ ) ॥ इत्यादिना सः कित् । ऋष्णोति तम इति वा ॥९॥
अथाश्विन्यश्वकिनी दस्रदेवता ।
अश्वयुग्वालिनी च अश्वोऽस्या अस्तीति अश्विनी ॥१॥ अज्ञातोऽश्वोऽश्वकः सोऽस्या अस्ति अश्वकिनी ॥२॥ दस्रो देवता अस्या दस्रदेवता ॥३॥ अश्वान् युङ्क्ते अश्वयुक् स्त्रीलिङ्गः । अश्वकर्मण्यानानात् ॥ ४ ॥ बालाः केशाः सन्त्यस्या बालिनी ॥ ५ ॥
- अथ भरणी यमदेवता ॥ २२ ॥ बिभर्ति भरणी "ऋह-''॥ (उणा-६३८) ॥ इत्यादिना आणिः ॥ १॥ यमो देवताऽस्या यमदेवता ॥ २ ॥ २२ ॥
कृत्तिका बहुलाश्वामिदेवाः कृन्तन्ति शुभमिति कृत्तिका: । “कृतिपुति-"॥ (उणा-७६)॥ इत्यादिना तिक् कित् ॥ १ ॥ बंहन्ते खे बहुलाः “स्थावङ्कि-" ॥ (उणा-४८६) ॥ इत्यादिना उलः