________________
अभिधानचिन्तामणी
करः ॥२६॥ चन्दति चन्द्रः “भीवृधि-" ॥ (उणा-३८७) ॥ इत्यादिना रः ॥२७॥ सुनोति धातूनामनेकार्थत्वात् सूतेऽमृतमिति सोमः “अतीरि-" ॥ (उणा-३३८)॥ इत्यादिना मः, सूयते वा सोमः॥ “नवो नवो भवति जायमानः' इति श्रुतेः ॥२८॥ अमृतं श्वेताः हिमाश्च द्युतयो यस्य स तथा अमृतद्युतिः, श्वेतद्युतिः, हिमद्युतिः; यौगिकत्वात् सुधांशुः, सितांशुः, शीतांशुरित्यादयः ॥३१॥ ग्लायते क्षीयते ग्लौः । "ग्लानुदिभ्यां डौः” ॥ (उणा-८६८) ॥ इति डौः ॥३२॥
शेषश्चात्र"चन्द्रस्तु मास्तपोराजौ शुभांशुः श्वेतवाहनः । जर्णः सृप्रो राजराजो यजतः कृत्तिकाभवः। यज्ञराडौषधीगर्भस्तपसः शयतो बुधः ॥ १ ॥ स्यन्दः खसिन्धुः सिन्धूत्थः श्रविष्ठारमणस्तथा । आकाशचमसः पातुः क्लेदुः पर्वरिचिक्लिदौ ॥ २ ॥ परिज्वा युवनो नेमिश्चन्दिरः स्नेहुरेकभूः” ॥ १९ ॥ षोडशोऽशः कला चन्द्रस्येति शेषः । षोडशानां पूरणः षोडशः संख्यापूरणे डट् । कलयति संख्यां कला ॥१॥
चिह्न लक्षणं लक्ष्म लाञ्छनम् ।
अङ्कः कलङ्कोऽभिज्ञानं चाहयति चिह्न "दिननग्न-" ॥ (उणा-२६८) ॥ इत्यादिना नान्तो निपात्य. ते॥१॥ लक्ष्यते अनेनेति लक्षणं लक्ष्म च “मन्" ॥ ( उणा-९११ ) ॥ इति मन् ॥ २॥ ३ ॥ लाञ्छयते अनेनेति लाञ्छनम् ॥ ४ ॥ अङ्कयते अनेन अङ्कः ॥५॥ किरति सन्देहं कलङ्कः । “किरोऽङ्को रो लश्च वा" ॥ (उणा-६२) ॥ इत्यङ्कः ॥६॥ अभिज्ञायतेऽनेनेत्यभिज्ञानम् ॥ ७ ॥
चन्द्रिका चन्द्रगोलिका ॥ २० ॥
चन्द्रातपः कौमुदी च ज्योत्स्ना चन्द्रोऽस्त्यस्यां चन्द्रिका "अतोऽनेकखरात्"॥७॥२६॥ इतीकः ॥१॥ चन्द्रगोलोऽस्त्यस्यां चन्द्रगोलिका ॥२॥२०॥ चन्द्रस्यातपश्चन्द्रातपः ॥ ३ ।। कुमुदानामियं विकाशहेतुत्वात् कौमुदी ॥ ४ ॥ ज्योतिरस्त्यस्यां ज्योत्स्ना "तमिस्रार्णवज्योत्स्नाः" ॥७॥२॥५२॥ इति निपात्यते चन्द्रिमेत्यपि वाचस्पतिः ॥ ५ ॥