________________
२ देवकाण्डः ।
आश्विन तु पार्श्वद्वये तौ द्वावेव किशोरकौ । इत्यष्टादशको वर्गश्चण्डांशोः पारिपार्श्विकः” ॥ ७ ॥
३९
परितः पार्श्वे वर्त्तन्ते पारिंपार्श्विकाः । “परेर्मुखपार्श्वात् ॥ ६ ॥४॥ २९ ॥ इतीकण् ॥१७॥ चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः । कौमुदीकुमुदिनीभदक्षजारोहिणीद्दिजनिशौषधीपतिः ॥ १८॥ जैवातृकोऽब्जश्च कलाशरौणच्छायाभृदिन्दुर्विधुरत्रिदृजः । राजा निशो रत्नकरौ च चन्द्रः सोमो ऽमृतश्वेतहिमद्युतिग्लैः॥ १९ ॥ चन्दति दीप्यते, आह्लादयति वा चन्द्रमाः । " चन्दो रमस् ॥ ( उणा - ९८६ ) ॥ इति रमस् ॥ १ ॥ कुमुदानां बान्धवः कुमुदबान्धवः; यौगिकत्वात्, कैरवबन्धुरित्या - दयः, सुहृदपि बन्धुप्रायत्वाद्बन्धुरेवेति कुमुदसुहृदित्यादयोऽपि ॥ २ ॥ दशसंख्याः श्वेताश्च वाजिनो यस्य स तथा दशवाजी, दशाश्वः । यदाह व्याडि:
"अश्वास्तु दश चन्द्रस्य यजुश्चन्द्रमना वृषः । सप्तधातुर्हयो वाजी हंसो व्योममृगो नरः ॥ १ ॥
अर्वा चाथ चन्द्रमनः स्थानेऽस्ति त्रिघनाः क्वचित् । सप्तधातोः पुनः स्थाने सहरुण्योऽस्ति कुत्रचित् ” ॥ २ ॥ श्वेतवाजी सिताश्वः ॥ ४ ॥ अमृतं सूते अमृतसूः; यौगिकत्वात् सुधासूरित्यादयः ॥ ५ ॥ तिथीः प्रणयति तिथिप्रणीः ॥ ६ ॥ कौमुद्याः कुमुदिन्या भानां दक्षजानां रोहिण्या द्विजानां निशायाः औषधीनां च पतिः कौमुदीपतिः, कुमुदिनीपतिः, भपतिः, दक्षजापतिः, रोहिणीपतिः, द्विजपतिः, निशापतिः, औषधीपतिः। यौगिकत्वात् ज्योत्स्नेशः, कुमुद्वतीशः, नक्षत्रेशः, दाक्षायणीशः, रोहिणीशः, द्विजेशः, निशेशः, औषधीश इत्यादयः || १४ || १८ || जीवत्यनेन अमृतवर्षिखाज्जगदिति जैवातृकः । “जीवेरातृको जैव् च ' ॥ (उणा - ६७ ) ॥ इत्यातृकः ॥ १५ ॥ अप्सु जातोऽब्ज:, समुद्रजातत्वात् समुद्रनवनीतमपि ॥ ५६ ॥ कलां शशमेण छायां च बिभर्त्ति कलाशशैणच्छायाभृत् कलाभृत्, शशभृत् एणभृत्, छायाभृत् ; यौगिकत्वात् कलानिधिः, शशधरः, मृगलाञ्छनः, छायाङ्क इत्यादयः ॥ २० ॥ इन्दि इन्दुः “भृमृ-” ॥ ( उणा - ७१६ ) ॥ इत्यादिना उः ॥ २१ ॥ विध्यति ताडयति विरहिणः करैरिति विधु: । “ काहषि " ॥ ( उणा - ७२९ ) ॥ इत्यादिना उ: कित् ॥ २२ ॥ अत्रेर्मुनेर्दृशो नेत्राजातः अहिग्ज: ; यौगिकत्वादत्रिनेत्रप्रसूत इत्यादयः ॥२३॥ राजते राजा “उक्षितक्षि- " || ( उणा ९०० ) ॥ इत्यादिना अन् ॥ २४ ॥ निशाशब्दानं करश्च शब्दौ निशारत्नम् निशाकरः यौगिकत्वान्निशामणिः, रजनी
"
,