________________
अभिधानचिन्तामणौ
पुंलिङ्गः “उपसर्गाद: किः॥५॥३॥८७॥ इति किः ॥३॥ परितो विष्यते व्याप्यतेऽनेन परिवेषः ॥ ४॥
सूरसूतस्तु काश्यपिः।
अनूरुर्विनतासूनुररुणो गरुडाग्रजः॥१६॥ सूरस्य सूतः सूरसूतः। यौगिकत्वाद्रविसारथिरित्यादयः ॥ १॥ कश्यपस्यापत्यं काश्यपिः ऋष्यणं बाधित्वा “बाह्वादिभ्यो गोत्रे"॥६।१।३२॥ इतीञ् ॥२॥ न विद्यते ऊरू अस्य अनूरुः ॥३॥ विनतायाः सूनुर्विनतासूनुः यौगिकत्वाद्वैनतेय इत्यादयः ॥४॥ अरुणवर्णत्वादरुणः ॥५॥ गरुडस्याग्रजो गरुडाग्रजः ॥ ६॥ शेषश्चात्र-“अरुणे विपुलस्कन्धो महासारथिराइमनः” ॥ १६ ॥
रेवन्तस्त्वर्करेतोजः प्लवगो हयवाहनः । रेवते गच्छति हयेनेति रेवन्तः। “तृजिभूवदि-" ॥ (उणा-२२१)॥ इत्यादिना अन्तः ॥१॥ अर्करेतसो जातः अर्करेतोजः । “अजातेः पञ्चम्याः" ॥५।१।१७०॥ इति डः ॥२॥ प्लवमानो गच्छति प्लवगः ॥३॥ हयो वाहनमस्य हयवाहनः ॥४॥
अष्टादश माठराद्याः सवितुः पारिपार्श्विकाः ॥१७॥ मठरस्यापत्यं माठरः॥"विदादेव॒द्धे"॥६॥१॥४१॥ इत्यञ्। माठराया माठरप्रभृतयः, ते यथा-माठरः पिङ्गलः दण्डो राजश्रोथौ खरद्वारिको कल्माषपक्षिणी जातृकारः कुतापकौ पिङ्गगजौ दण्डिपुरुषौ किशोरकाविति । यद्याडि:
"सुरावृतस्त्वसावष्टादशभिः पारिपार्श्विकैः । । इन्द्रादयश्च ते देवाः सर्वे नामान्तरैः स्थिताः ॥१॥ तत्र शको वामपार्श्वे दण्डाख्यो दण्डनायकः । वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो वामनश्च सः ॥ २ ॥ पूर्वद्वारे गुहहरौ राजश्रोथौ क्रमेण तौ । द्वितीये तु धर्माधर्मों तौ खरद्वारिकौ कमात् ॥ ३॥ तृतीये तु यमताक्ष्यौँ क्रमात् कल्माषपक्षिणौ । चित्रगुप्तश्च कालश्च रवेदक्षिणपार्श्वगौ ॥ ४ ॥ प्रथमो जातृकाराख्यो माठराख्यो द्वितीयकः । पश्चिमेनाब्धिवरुणौ तौ प्राप्नुयात् कुतापकौ ॥ ५॥ उदीच्यां यक्षहेरम्बौ तौ च पिङ्गगजौ क्रमात् । प्राच्यां तु रुद्ररेवन्तौ तौ दण्डिपुरुषो क्रमात् ॥ ६ ॥