________________
४३२
अभिधानचिन्तामणौ
पीयते पात्रं प्रवाहः त्रिलिङ्गः तयोः पारावारयोरन्तरं मध्यं तदन्तरम् ॥ १॥
नदी हिरण्यवर्णा स्याद् रोधोवक्रा तरङ्गिणी ॥ १४५ ॥. सिन्धुः शैवलिनी वहा च हदिनी स्रोतस्विनी निम्नगा
स्रोतो निर्झरिणी सरिच्च तटिनी कूलङ्कषा वाहिनी । कर्षीपवती समुद्रदयिताधुन्यौ स्रवन्तीसर___ स्वन्त्यौ पर्वतजाऽऽपगा जलधिगा कुल्या च ज़म्बालिनी॥१४६॥
नदति श्रोतस्तरसा नदी गौरादित्वात् ङी ॥१॥ हिरण्येन वर्ण्यते 'पूज्यते हिरण्यवर्णा ॥ २ ॥ रोधोभिर्वका कुटिला रोधोवका ॥ ३ ॥ तरङ्गाः सन्त्यस्यां तरङ्गिणी ॥ ४ ॥ स्यन्दते सिन्धुः पुंस्त्रीलिङ्गः ॥॥ शैवलमस्त्यस्यां शैवलिनी ॥६॥ वहति वहा ॥ ७ ॥ ह्रदाः सन्त्यस्यां ह्रदिनी, हादोऽस्त्यस्या हादिनीत्येके ॥ ८ ॥ श्रोतांसि सन्त्यस्याः श्रोतस्विनी ॥ ९ ॥ निम्नं गच्छति निम्नगा ॥ १० ॥ श्रवति श्रोतः क्लीबलिङ्गः " सरीभ्याम् " ॥ ( उणा-९७८ ) ॥ इति तस् ॥ ११ ॥ निझरोऽस्त्यस्या निझरिणी ॥ १२॥ सरते सरित् स्त्रीलिङ्गः " हृमृरुहिः" ॥ ( उणा-८८७) ॥ इति इत् ॥ १३ ॥ तटानि सन्त्यस्यां तटिनी ॥ १४ ॥ कूलं कषति भिनत्ति कूलंकषा "कूलाभ्रकरीष.” ॥५। १ । ११० ॥ इति खः ॥१५॥ वहत्यवश्यं वाहिनी ॥ १६ ॥ कर्षति रोधसी कः स्त्रीलिङ्गः " कृषिचमि-" ॥ (उणा-८२९) ॥ इत्यूः ॥ ९७ ॥ द्वीपमस्त्यस्यां द्वीपवती ॥ १८ ॥ समुद्रस्य दयिता समुद्रदयिता ॥१९॥ धुनाति तटतरून् धुनिः “धूशाशीङो ह्रस्वश्च" ॥(उणा-६७८)। इति निः, ड्यां धुनी ॥ २० ॥ स्रवति स्रवन्ती ॥ २१ ॥ सरः प्रसरणमस्याः सरस्वती ॥ २२ ॥ पर्वताज्जाता पर्वतजा ॥ २३ ॥ आ अफ्गच्छति आपमब्धि गच्छतीति वा, अप्सम्बन्धिना वेगेन आपेन वेगेन गच्छतीति वा “नाम्नो गमः" ॥ ५।१।१३१ ॥ इति डः ॥ २४ ॥ जलधिं गच्छति जलधिगा ॥ २५ ॥ कोलति जलैः संस्त्यायति कुल्या "कुलेई च वा” ॥ ( उणा-३६२ ) ॥ इति किद् यः ॥ २६ ॥ जम्बालोऽस्त्यस्यां जम्बालिनी ॥ २७॥१४६॥
गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका । त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः ॥ १४७ ॥ सरिद्वरा विष्णुपदी सिद्ध-स्वः स्वर्गि-खापगा।
ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा ॥ १४८ ॥ गच्छति समुद्रं गङ्गा “गम्यमि-" ॥ ( उणा-९२ ) ॥ इति गः, गामगं वा गच्छतीति वा पृषोदरादित्वात् ॥ १॥ त्रिपथेन गच्छति त्रिपथगा, त्रिमार्गगाऽपि ॥२॥ भगीरथस्येयं भागीरथी, भगीरथेन मार्गेऽवतारितत्वात् ॥ ३ ॥ त्रिदशानां