________________
४ भूमिकाण्डः ।
४३१ ... . .बुद्बुदस्थासको समौ ।
बुन्दति बुबुदः जलस्फोटः “कुमुद-" ॥ ( उणा-२४४ ) ॥ इत्युदे निपात्यते ।। १ ॥ तिष्ठति स्थासकः “कीचक-" ॥ ( उणा-३३ ) ॥ इत्यके निपात्यते ॥ २ ॥
मर्यादा कूलभूः । मर्येति सीमार्थेऽव्ययम् , माँ ददाति मर्यादा कूलस्य समुद्रतटस्य भूः कूलभूः ॥ १॥
कूलं प्रपातः कच्छरोधसी ॥ १४३ ॥
तटं तीरं प्रतीरं च कूलत्यावृणोति कूलम् ॥ १॥ प्रपतन्त्यस्मिन् प्रपातः ॥ २ ॥ कच्यते कच्छः "तुदिमदि." ॥ ( उणा-१२४ ) ॥ इति छक् ॥ ३ ॥ रुणद्धीति रोधः क्लीबलिङ्गः "अस्" ॥ ( उणा-९५२.) ॥ इत्यस् ॥ ४ ॥ १४३ ॥ तन्यते तट त्रिलिङ्गः "नमितनि." ॥ [ उणा-१३९ J.॥ इति टोऽन्तलुक्च, तटत्युच्छ्रयते वा ॥ ५ ॥ तीर्यते तीरम् ॥ ६ ॥ प्रतीरं प्रदीपवत् ॥ ७ ॥
पुलिनं तज्जलोज्झितम् ।
सैकतं च . तत् कूलं च जलेन परित्यक्तं पोलति पुलिनम् , पुंक्लीबीलङ्गः "वृजितुहि." ॥ (उणा-२८३ ) ॥ इति किदिनः ॥ १ ॥ सिकताः सन्त्यस्मिन् सैकतम् , “सिकताशकरात्" ॥ ७ । २ । ३५ ।। इत्यण् ॥ २ ॥
अन्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १४४ ॥ अन्तर्गता आपोऽस्मिन्नन्तरीपम् ॥१॥ द्विधा गता आपोऽत्र द्वीपं पुंक्लीबलिङ्गः "द्वयन्तरनवोपसर्गाद-” ॥ ३ । २ । १०९ ॥ इति समासान्ते सतीपादेशः, जलस्यान्तर्जलं तत्र यत्तटम् ॥ २ ॥ १४४ ।। - तत्परं पारं समुद्रस्य तत्तटं परत्र स्थित पार्यते समाप्यतेऽत्रेति पारं पुंक्लीबलिङ्गः ॥१॥
अवारं त्वर्वाक् समुद्रादेरर्वाक् पार्श्वे तटं न वार्विद्यतेऽस्य अवारं पुंक्लीबलिङ्गः, न वियत इति वा ॥१॥
पात्रं तदन्तरम् ।