________________
४२८
अभिधानचिन्तामणी
इति नः, निमनति इंति वा ॥१॥ गच्छति जलमत्र गभीरम् , गम्भीरम् , . " जम्बीराभीर-" ॥ ( उणा-४२२) ॥ इति ईरे निपात्यते, अस्थाघादीन् एकार्थान् इत्येके ।। २ ॥ ३ ॥
उत्तानं तद्विलक्षणम् । ऊधै तन्यते उत्तानं ततो गम्भीराद् विलक्षणमन्यत् ॥ १ ॥ - अच्छं प्रसन्ने
अद्यते अच्छम् , “ तुदिमदि.” ॥ ( उणा-१२४ ) ॥ इति छक्,. न छाद्यते वा “ क्वचित् ” ॥ ५ । १ । १७१ ॥ इति डः ॥ १ ॥ प्रसीदति स्म प्रसन्नं तत्र ॥२॥
अनच्छं स्याद् आविलं कलुषं च तत् ॥ १३७ ॥ न अच्छमनच्छम् ॥१॥ आविलल्याविलम् ॥२॥ कल्यते कलुषम् , " ऋपृनहि-" ॥ ( उणा-५५७ ) ॥ इत्युषः ॥ ३ ।। १३७ ।।
अवश्यायस्तु तुहिनं प्रालेयं मिहिका हिमम् ।
स्याद् नीहारस्तुषारश्च
अवश्यायतेऽवश्यायः “ तन्व्यधीण- " ॥५॥ १। ६४ ॥ इति णः ॥ १ ॥ तोहति अर्दयति तुहिनम् , " वृजितुहि-" ॥ ( उणा-२८३ ) इति किदिनः ॥ २ ॥ प्रलयादागतं प्रालेयम् , “ तत आगते " ॥६।३।१४९॥ इत्यण् ततः “ केकयमित्रयुप्रलयस्य यादेः.” ॥४॥२॥ इति वृद्धौ इयादेशे च साधुः ॥३॥ मेहति मिहिका, “कुशिक-"॥ (उणा-४५) ॥ इति इके निपात्यते, धूममहिषी-धूमिका- धूमर्योऽपि ॥४॥ हिनोति वर्धते जलमनेन हिमम् , "शुहिभ्यां वा" ।। (उणा-३४१)॥ इति किद् मः ॥ ५॥ निहियते नोहारः, “घञ्युपसर्गस्य." ॥३।२।८६॥ इति दीर्घः ॥ ६ ॥ तुष्यन्तिऽनेन तुषारः, " तुषिकुठिभ्यां कित्" (उणा-४०८) ॥ इत्यारः, एते त्रयः पुंक्लीबलिङ्गाः ॥ ७ ॥
हिमानी तु महद्धिमम् ॥ १३८ ॥ महद् हिमं हिमानी हिमसंहतिः, “ यवयवनारण्य-" ॥२॥४॥५५॥ इति डीः, आन् चान्तः ॥ १ ॥ १३८ ॥
पारावारः सागरोऽवारपारो
ऽकूपारोदध्यर्णवो वीचिमाली । यादः-स्रोतो-वा-नदीश सरस्वान्
सिन्धूदन्वन्तौ मितद्रुः समुद्रः ॥ १३९ ॥