________________
"४ भूमिकाण्डः ।
४२७
इति बुः ॥ १५ ॥ वृणोति वाः स्त्रीलिङ्गः, “ वाारौ " ॥ ( उणा-९४४ ) ॥ इति क्विपि निपात्यते ॥ १६ ॥ संवृणोति संवरम् ॥ १७ ॥ घस्यते क्षीरम्, " घसिवसि-” ॥ ( उणा-४१९) ॥ इति किद् इरः ।। १८॥ पुष्णाति तृप्तिं पुष्करम् , “ सूपुषिभ्यां" ॥ ( उणा-४३६ ) ॥ इति कित् करः ॥ १९ ॥ मेघानां पुष्पं प्रसवो मेघपुष्पम् ॥ २० ॥ काम्यते कमलम् , “ मृदि. कन्दि." ॥ ( उणा-४६५)॥ इत्यलः ॥ २१ ॥ आप्यन्ते सुखाद् आपः, स्त्रियां बहुवचनान्तः, “ आपः क्विप् इस्वश्च" ॥ (उणा-९३१)॥ इति साधुः ॥२२॥ पीयते पयः, “ पाहाग्भ्यां पयह्यौ च” ॥ ( उणा-९५३ ) ॥ इति अस् , पयते गच्छति वा, " अस्" ॥ ( उणा-९५२ ) ॥ इत्यस् ॥ २३ ॥ पान्ति एतत् पाथः, क्लीबलिङ्गो, “ पातेजस्थसौ” ॥ ( उणा-९७७ ) ॥ इति थस् ।। २४ ॥ कील्यते बध्यते सेतुभिः कीलालम् , “ ऋकृमृ." ॥ ( उणा-४७५) इति आलः, कीला ज्वाला अलति वारयति वा ॥ २५ ॥ भवति अस्मात् सर्व भुवनम् , “सूधूभूभ्रस्जिभ्यो वा "॥ (उणा-२७४) ॥ इति किद् अनः ॥ २६ ॥ वनति वनम् ॥ २७ ।। घनस्य रसो घनरसः, 'घनरसम्' इति क्लीबे माला ॥ २८ ॥ यादसां निवासो यादोनिवासः ॥ २९ ॥ न विद्यते मृतमस्माद् अमृतम् ॥ ३० ॥ १३५॥ को लीनं दिलष्टं स्यति कुलीनसम् ॥ ३१ ॥ कं सुखं वायु वह्नि वा बध्नाति कबन्धम् , 'कम् , अन्धम् , इति द्वे नाम्नी इत्येके' ॥ ३२॥ प्राणान् ददाति प्राणदम् ॥३३॥ सर्वतो मुखमस्य सर्वतोमुखं सर्वदिग्गतः ॥३४॥
शेषश्चात्र
जले दिव्यमिरासेव्यं कृपीटं घृतमङ्कुरम् । विष पिष्पलपातालमलिलानि च कम्बलम् ॥ १॥ पावनं षड्रसं चापि वल्लूरं तुसितं पयः । किहिमं तदतिक्षारं सालूकं पङ्कगन्धिकम् ॥ २॥
अन्धं तु कलुषं तोयमतिस्वच्छं तु काचिमम् । अस्थाघास्थागमस्ताघमगाधं चाऽतलस्पृशि ॥ १३६॥ तिष्ठति जनोऽत्र स्थाघम् , “ स्थार्ति-" ॥ (उणा-१०९)॥ इति घः, न स्थाघमस्थाघम् ॥ १॥ स्थग्यते स्थागं न स्थागमस्थागम् ॥ २॥ तिष्ठति स्ताघम् पृषोदरादित्वात् , न स्ताघमस्ताघम् ॥३॥ गाधते गाधम् , न गाधमगाधम् , ॥४॥ ॥ ४॥ नास्ति तले अधः स्पृक् स्पर्शोऽस्य अतलस्पृक् तत्र, एते वाच्यलिङ्गाः ॥ ५॥ ॥ १३६ ॥
निम्नं गभीरं गम्भीरम् नितरां मीयते निम्नम् , “ युसुनिभ्यो माङो डितू " ॥ (उणा-१०९) ।