________________
अभिधानचिन्तामणौ-.. क्षरति क्षारः, ज्वलादित्वाद् णः ॥ १॥ कथ्यते बध्यते काचः ॥ २॥ . .
कुलाली तु स्यात् चक्षुष्या कुलस्थिका ॥ १२८ ॥
कुलमलति कुलाली ॥१॥ चक्षुषे हिता चक्षुष्या दृक्प्रसादाख्या ॥२॥ कुले तिष्ठति कुलत्था पृषोदरादित्वात् , कुलत्थप्रकृतिर्वा ॥ ३ ॥ १२८ ।।
बोलो गन्धरसः प्राणः पिण्डो गोपरसः शशः । बोल्यते बोलः ॥ १॥ गन्धप्रधानो रसो गन्धरसः ॥ २ ॥ प्राणिति अनेन प्राणः ॥ ३ ॥ पिण्ड्यते द्रव्यान्तरैरिति पिण्डः, पिण्डसहत्वाद् वा ॥ ४ ॥ गां पाति रसोऽस्य गोपरसः, गोपः, रसोऽपि भीमवत् ॥ ५ ॥ शशति शशः ॥ ६ ॥
रत्नं वसु मणिः रमते मनोऽत्र रत्नम्- अष्टविधं हीरकादि, यद् वाचस्पतिः
"हीरकं मौक्तिकं स्वर्ण रजतं चन्दनानि च ।।
शङ्खश्चर्म च वस्त्रं चेत्यष्टौ रत्नस्य जातयः" ॥ १ ॥ "रमेस्त् च" ॥ (उणा-२६४)॥ इति नः॥१॥ वसति लक्ष्मीरत्र वसु, क्लीबलिङ्गः ॥ २ ॥ मणति महार्घतां मणिः पुंस्त्रीलिङ्गः, माणिक्यमपि ॥ ३ ॥
तत्र वैडूर्य वालवायजम् ॥ १२९ ।। . तेषु रत्नेषु विदूरात् प्रभवति वैडूर्यम् , विडूरग्रामे हि अदः संस्क्रियमाणं मणितया ततः प्रथमं भवति, विड्रादूर्जायते वा “वैडूर्यः” ॥६।३।१५८॥ इति ये निपात्यते ॥१॥ वालवायाद्रेर्जायते वालवायजम् , . "विदूरभवमुत्कृष्टं निकृष्टं वालवा. यजम्” इति विशेषो नाश्रितः ॥ २ ॥ १२९ ॥ .
मरकतं त्वमगर्भ गारुत्मतं हरिन्मणिः । मरकं तरन्ति अनेन मरकतम् , “ कंचित् " ॥ ५।१।१७१ ।। इति डः ॥१॥ अश्मनो गर्भो अश्मगर्भम् , अश्मयोनिरित्यर्थः ॥ २ ॥ गरुन्मत इदं जातं विषं हन्तुं गारुत्मतम् ॥ ३ ॥ हरिद् नीलवर्णो मणिः हरिन्मणिः ॥ ४ ॥
पद्मरागो लोहितकलक्ष्मीपुष्पाऽरुणोपलाः ॥ १३०॥ पद्मस्य इव रागोऽस्य पद्मरागः पुंक्लीबलिङ्गः, तत्र ॥ १॥ लोहित एव लोहितकः, “ लोहिताद् मणौ” ॥७३॥१७॥ इति खार्थे कः ॥ २ ॥ लक्ष्म्याः पुष्पमिव लक्ष्मीपुष्पम् ॥ ३ ॥ अरुणः शोण उपलः अरुणोपलः, शोणरत्नमपि ॥ ४ ॥ १३० ॥
नीलमणिस्त्विन्द्रनील;