________________
४२२
अभिधानचिन्तामणी
ताप्यां साधुस्ताप्यः ॥ १॥ तापीनद्या जातो नदीजः ॥ २ ॥ कामस्याऽरिः कामारिः ॥३॥ तारस्याऽरिस्तारारिः ॥४॥ विटायो माक्षिको विटमाक्षिकः ॥५॥
सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती ॥ १२१ ॥
आढकी तुवरी कंसोद्भवा काच्छी मृदाह्वया ।
सुराष्ट्रायां भवा सौराष्ट्री ॥ १ ॥ पर्वते भवा पार्वती ॥ २ ॥ कक्षे भवा काक्षी ॥ ३ ॥ कालयति वस्त्रं कालिका ॥ ४ ॥ पिपर्ति पर्पटी, " कपट-" ॥ (उणा- ॥ १४४)॥ इत्यटे निपात्यते ॥ ५॥ अस्ति सती. ॥ ६ ॥ १२१ ॥ आढौकते आढकी ॥ ७ ॥ तूयते तुवरी ॥ ८ ॥ कंसादुद्भवति कंसोद्भवा ॥९॥ कच्छदेशे भवा काच्छी ॥ १० ॥ मृद आहयोऽस्या मृदाहया, तेन मृत्तिका, मृत्स्ना, मृत्सा अपि ॥ ११॥
___ कासीसं धातुकासीसं खेचरं धातुशेखरम् ॥ १२२ ॥ ...
कसति कासीसम् , “तलिकसिभ्यामी-" ॥ (उणा- ५१६ ) ॥ ईसण् ॥ १ ॥ धातुरूपं कासीसं धातुकासीसम् ॥ २ ॥ खे चरति खेचरम् ॥ ३ ॥ धातुषु शेखरमिव धातुशेखरम् ॥ ४ ॥ १२२ ॥
द्वितीयं पुष्पकासीसं कंसकं नयनौषधम् ।। पुष्परूपं कासीसं पुष्पकासीसम् ॥१॥ कंस्ते रजयति कंसकम् ॥२॥ नयनस्यौषधं नयनौषधम् ॥ ३ ॥
गन्धाश्मा शुल्वपामाकुष्ठारिर्गन्धिकगन्धकौ ॥ १२३ ॥
सौगन्धिकः शुकपुच्छः । गन्धप्रधानोऽश्मा गन्धाश्मा ॥ १ ॥ शुल्वस्य पामायाः कुष्ठस्य च अरिः शुल्वारिः, पामारिः, कुष्ठारिः ॥ २ ॥ ३ ॥ ४ ॥ गन्धोऽस्त्यस्य गन्धिकः ॥५॥ गन्धयते गन्धकः ॥ ६ ॥ १२३ ॥ सुगन्धो विपरीतलक्षणया स प्रयोजनमस्य सौगन्धिकः ॥ ७ ॥ शुकपुच्छवर्णत्वात् शुकपुच्छः ॥ ८॥
हरितालं तु पिञ्जरम् । बिडालकं विस्रगन्धि खजूरं वंशपत्रकम् ॥ १२४ ॥ आलपीतनतालानि गोदन्तं नटमण्डनम् ।
बङ्गारिलोमहच हरेः पीतवर्णस्य तालः प्रतिष्ठाऽस्य हरितालम् , हरितामलति भूषयति वा ॥१॥ पिञ्जयति पिजरम्, वर्णेन वा ॥२॥ बिडालनेत्रप्रतिकृतिर्बिडालकम् ॥३॥