________________
-४ भूमिकाण्डः ।
४१९ तीरमृत् तद्रसं प्राप्य मुखवायुविशोषिता। ........)
जाम्बूनदाख्यं भवति सुवर्ण सिद्धभूषणम् ॥ १ ॥ २९ ॥ शतकुम्भे गिरी भवं शातकुम्भम् , अनुशतिकादित्वादुभयपदवृद्धौ शातकोम्भमपि ॥ ३० ॥ रज्यते रजतम् ॥ ३१ ॥ भवत्याकरे भूरि, "भूसूकुशि-" ॥ ( उणा-६९३ ) ॥ इति किद् रिः, क्लीबालङ्गोऽयम् , वाचस्पतिस्तु- "भूरिरष्टा, पदोऽस्त्रियाम्” इति पुंस्यप्याह ॥ ३२ ॥ भुवि उत्तमं भूत्तमम् ॥ ३३ ॥ शेषश्चात्र-सुवर्णे लोभनं शुक्र नारजीवनमौजसम् ।
दाक्षायणं रक्तवर्ण श्रीमकुम्भं शिलोद्भवम् ॥
वैणवं तु कणिकारच्छायं वेणुभटीभवम् । हिरण्यकोशाकुप्यानि हेन्नि रूप्ये कृताकृते ॥ १११ ॥ ह्रियते हिरण्यम् ॥ १॥ कूयते कोशम् , “कोर्वा” ॥ ( उणा- ५२९) ॥ इति शः ॥ २ ॥ न कुप्यमकुप्यम् , हेम्नि रूप्ये च कृताकृते घटिताऽघटिते इत्यर्थः ॥ ३ ॥
कुप्यं तु तवयादन्यद् हेमरूप्याभ्यामन्यत् ताम्रादि गोपाय्यते तदिति कुप्यम् , “कुप्यभिद्य-" ॥ ५।१।३९ ॥ इति क्यपि निपात्यते ॥१॥..
रूप्यं तु द्वयमाहतम् ।
आहतं रूपमस्य रूप्यं दीनारादि, "रूपात्प्रशस्ताहतात्" ॥ ॥२॥५४॥ इति यः, द्वयमिति कुप्याकुप्यम् ॥ १॥
अलङ्कारसुवर्ण तु शृङ्गीकनकमायुधम् ॥ ११२ ॥ ___ अलकाराय सुवर्णमलङ्कारसुवर्णम् ॥ १॥ शृङ्गी अलङ्कारमकरिका तदर्थ कनकं शृङ्गीकनकम् ॥ २ ॥ आयुधमिव आयुधम् ॥ ३ ॥ ११२ ॥
रजतं च सुवर्ण च संश्लिष्टे घनगोलकः । घनश्चासौ गोलकश्च घनगोलकः, पुंक्लीबलिङ्गः, यद्वाचस्पतिः- "तारहेनी तु.संश्लिष्टे घनगोलकमस्त्रियाम्” इति ॥ १॥
पित्तलाऽऽरे पित्तं लाति पित्तला, स्त्रीक्लीबलिङ्गः ॥१॥ आ इयर्ति आरः, पुंलिङ्गस्तत्र, वाचस्पतिस्तु- "पित्तलं त्वारमस्त्रियाम्" इति क्लीवेऽप्याह ॥ २ ॥
अथाऽऽरकूटः कपिलोहं सुवर्णकम् ॥ ११३ ॥ रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् । ।