________________
४ भूमिकाण्ड: ।
४१७
श्लेषेइष्टं योगेष्टम् ॥ ९ ॥ यवनानामिष्टं यवनेष्टम् ॥ १० ॥ सुवर्णं करोति कारयति
षा सुवर्णकम् ॥ ११ ॥ १०७॥
शेषश्चात्र - सीसके तु महाबलम् ॥
चीनपट्टे समोलूकं कृष्णं च त्रपुबन्धकम् ॥ वनं त्रपु स्वर्णजनागजीवने
मृद्वङ्गरङ्गे गुरुपत्रपिच्चटे | स्याच्चकसंज्ञं तमरं च नागजं
करतीरमालीनकसिंहले अपि ॥ १०८ ॥
वङ्गति द्रवति वङ्गम् ॥ १ ॥ त्रपते इवाग्नेरा शुद्रवणात् त्रपु, क्लीबलिङ्गः, "भृमृतॄ-” ॥ ( उणा - ७१६ ) ॥ इत्युः ॥ २ ॥ स्वर्णाज्जायते स्वर्णजम् ॥ ३ ॥ नागं जीवयति नागजीवनम् ॥ ४ ॥ मृदु कोमलमङ्गमस्य मृद्वङ्गम् ॥ ५ ॥ रङ्गति रङ्गम् ॥ ६ ॥ गुरु पत्रमस्य गुरुपत्रम् ॥ ७ ॥ पिच्यते कुव्यते पिच्चटम्, "कपट " ॥ ( उणा- १४४ ) ॥ `इत्यटे निपात्यते ॥ ८ ॥ चक्रस्य संज्ञा अस्य चक्रसंज्ञम् ॥ ९ ॥ ताम्यत्यग्निसंपर्कात् तमरम्, "जठर- " ॥ ( उणा - ४०३ ) ॥ इत्यरे निपात्यते ॥ १० ॥ नागाज्जायते नागजम् ॥ ११ ॥ कसति कस्तीरम्, "जम्बीराभीर - " ॥ ( उणा - ४२२ ) ॥ इतीरे निपात्यते ॥ १२ ॥ आलीयते स्म आलीनम् ॥ १३ ॥ सिंहलदेशोद्भवत्वात् सिंहलम् ॥ १४ ॥ १०८॥
शेषश्चात्र- पुणि श्वेतरूप्यं स्यात् शण्ठं सलवणं रजः । परासं मधुकं ज्येष्ठं घनं च मुखभूषणम् ॥
स्याद् रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकं खर्जूरं च हिमांशुहसकुमुदाभिख्यं
रूप्यति रूप्यम्, “शिक्याऽऽस्याढ्यः” ॥ ( उणा - ३६४ ) ॥ इति ये निपात्यते ॥ १ ॥ कलं मनोज्ञं धौतं कलधौतम् ॥ २ ॥ तारयति तारम् ॥ ३ ॥ रज्यते हेना रजतम् पुंक्लीबलिङ्गः, " पृषिरञ्जि - " ॥ ( उणा - २०८ ) ॥ इति दितः ॥.४ ॥ श्वेतते श्वेतम्, सिताद्यपि ॥ ५ ॥ दुष्टो वर्णोऽस्य दुर्वर्णे सुवर्णापेक्षया ॥ ६ ॥ खर्जति खर्जूरम्, “मीमसि - " ।। ( उणा - ४२७ ) ।। इति ऊरः ॥ ७ ॥ हिमांशु - सकुमुदानामभिख्या यस्य तत्तथा चन्द्राह्वयम्, हंसाह्वयम्, कुमुदाह्वयम् इत्यर्थः ॥ ८ || ९ ||१० ॥
शेषश्चात्र - रजते त्रापुषं वङ्गजीवनं वसु भीरुकम् ।
श्वभ्रं सौम्यं च साध्यं च रूप्रं भीरु जवीयसम् ॥ सुवर्ण पुनः ।