________________
४१६
अभिधानचिन्तामणो
तेजसो विकारस्तैजसं हेमाद्यपि, रोहति लोहम् 'क्लीबलिङ्गः, यदाहुः- . . "सुवर्ण रजतं तानं रीतिः कांस्यं तथा त्रपु ।
सीसं च धीवरं चैव अष्टौ लोहानि चक्षते" ॥ १ ॥ शस्त्रं तु विशेषलोहम् ॥ १॥
विकारस्त्वयसः कुशी।
अयसो विकारः कुश्यति कुशी फालः, यच्छाश्वतः-“कुशो दर्भः कुशी फालः" कुत्सितं श्यति इति वा "भाजगोण-" ॥ २।४।३० ॥ इंति ङीः ॥ १ ॥
तानं म्लेच्छमुखं शुल्वं रक्तं यष्टमुदुम्बरम् ॥ १०५ ।। म्लेच्छशावरभेदाख्यं मर्कटास्यं कनीयसम् ।
ब्रह्मवर्धनं वरिष्ठं ताम्यति वह्निना ताम्रम् , “चिजि." ॥ (उणा-३९२)॥ इति रो दीर्घत्वं च, वर्णेन वा ॥१॥ म्लेच्छदेशे मुखमुत्पत्तिरस्य म्लेच्छमुखम् ॥२॥ शिलति शुल्वम् , "शल्यलेरुच्चातः” ॥ ( उणा-३१९) ॥ इति वः, 'शुल्वण सर्जने' इत्यस्य वाऽच् ॥ ३ ॥ रक्तं वर्णेन ॥ ४ ॥ द्वे हेमरूप्येऽश्नुते स्म द्वयष्टम् ॥ ५॥ उनत्ति क्लिद्यते उदुम्बरम् , 'उद्गताम्बरम्' इति नैरुक्ताः, ओदुम्बरमित्यन्ये ॥६॥ १०५ ।। म्लेच्छशावरभेदेन आख्याऽस्य म्लेच्छशावरभेदाख्यं म्लेच्छम् , शावरं चेत्यर्थः ॥ ७॥८॥ मर्कटास्यवर्णत्वाद् मर्कटास्यम् ॥ ९ ॥ कनति दीप्यते कनीयसम् , "फनस." ॥ ( उणा-५७३ ) ॥ इत्यसे निपात्यते ॥ १० ॥ ब्रह्म वर्धयति पवित्रत्वाद् ब्रह्मवर्धनम् ॥ ११ ॥ अतिशयेन वर. वरिष्ठम् , कालिकानिवृत्तं स्वर्ण हि तत् ॥ १२ ॥
शेषश्चात्र- ताने पवित्रं कांस्यं च ॥
सीसं तु सीसपत्रकम् ॥ १०६ ॥ नागं गण्डूपदभवं वर्ष सीन्दूरकारणम् । वधै स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥ १०७ ॥ सिनोति बध्नाति पारतं सीसम् , “सेर्डित्" ॥ ( उणा-५७७ ) ॥ इतीसः क्लीबलिङ्गोऽयम् , वैजयन्ती तु-"सीसोऽस्त्री" इति पुंस्यप्याह ॥ १ ॥ सीसं च तत् पत्रं च सीसपत्रम् ॥ २॥१०६ ॥ न गच्छति द्रवत्वाद् नागम् , नखादित्वात् साधुः ॥ ३ ॥ गण्डूपदेभ्यो भवति गण्डूपदभवम् ॥ ४ ॥ उप्यते वप्रम् , हेनो वर्णोत्कर्षे बीजत्वात् ॥ ५ ॥ सिन्दूरस्य कारणं सिन्दूरकारणम् ॥ ६॥ वर्धते वर्धम् , पुंक्लीबलिङ्गः ॥७॥ स्वर्णस्य अरिः स्वर्णारिः ॥ ८॥ हेनो वर्णोत्कर्षार्थ योगे