________________
४ भूमिकाण्डः ।
४१५ - स्यादाकरः खनिः खानिर्गञ्जा ..
. आकीर्यन्ते धातवोऽस्मिन्नाकरः ॥१॥ खन्यन्ते धातवोऽस्यां खनिः, खानिः, स्त्रीलिङ्गौ "कृशृकुटि." ॥ ( उणा-६१९) ॥ इति वा णिदिः ॥ २ ॥ ३ ॥ गञ्जन्ति शब्दायन्तेऽस्यां गजा, पुंस्त्रीलिङ्गः ॥ ४ ॥
धातुस्तु गैरिकम् ॥ १०२ ॥ दधाति पीतत्वं धातुः, पुंलिङ्गः, “कृसिकमि." ॥ ( उणा- ७७३ ) ॥ इति तुन् ॥ १॥ गिरौ भवं गैरिकम् , अध्यात्मादित्वादिकण् ॥ २ ॥ १०२ ॥ ... शुक्धातौ पाकशुक्ला कठिनी खटिनी खटी।
शुक्लश्चासौ धातुश्च शुक्लधातुस्तत्र ॥१॥ पाके शुक्ला पाकशुक्ला ॥ २ ॥ कठन्त्यनया कठिनी, "श्याकठि-" ॥ ( उणा-२८२) ॥ इतीनः ॥ ३ ॥ खट आ. कासकोऽस्त्यस्याः खटिनी ॥ ४ ॥ खटति खदी, कखटीत्यपि ॥५॥
लोहं काल्पयसं शस्त्रं पिण्डं पारशवं धनम् ॥ १०३ ॥ गिरिसारं शिलासारं तक्ष्णि-कृष्णामिषे अयः ।
लुनाति लोहम् , पुंक्लीबलिङ्गः, "लूगो हः" ॥ (उणा-५८६ ) ॥ लुहेः सौ. त्रस्य वाऽच् ॥ १ ॥ कालं च तदयश्च कालायसम् , “सरोऽनोऽश्मायसोः" ॥ ७३।११५ ॥ इत्यट्समासान्तः ॥२॥ शस्यतेऽनेन शस्त्रम् ॥३॥ पिण्ड्यते पिण्डम् ॥४॥ परशवे इदं परशव्यम् , तस्य विकारः पारशवम् , पुंक्तीबलिङ्गः, “परशव्याद् यलुक् च ॥६॥२॥४०॥ इति अण् ॥५॥ हन्यते धनम् ॥६॥१०३॥ गिरेः सारं गिरिसारम् ॥ ७॥ शिलाया अश्मनः सारं शिलासारम् , यत्स्मृतिः- "अश्मभ्यो लोहमुत्थितम्” एतौ क्लीवे, पुंस्यपि इत्यमरः ॥८॥ तेजयति तेज्यते वा तीक्ष्णम् , "भ्रूणतृण-" ॥ ( उणा- १८६) ॥ इति णे निपात्यते ॥ ९॥ कृष्णेन वस्तुना आमिषति स्पर्धते कृष्णामिषम् ॥ १० ॥ अयते भेद्यमयः, क्लीवलिङ्गः “अस्" ॥ (उणा- ९५२ ) ॥ इत्यस् ॥ ११ ॥ . शेषश्चात्र- स्याल्लोहे धीनधीवरे ॥
सिंहानधूर्तमण्डूरसरणान्यस्य किट्टके ॥ १०४ ॥ .
अस्य लोहस्य ध्मायमानस्य किटके मले हिनस्ति सिंहानम् , पृषोदरादित्वात् ॥१॥ धूर्वति हिनस्ति धूर्तम् , "शीरी-" ॥ ( उणा- २०१)॥ इति कित् तः ॥ २ ॥ मण्उयति मण्डूरम् , “मीमसि." ॥ ( उणा-४२७ ) ॥ इत्यूरः ॥ ३ ॥ सरत्यनेन सरणम् ॥ ४ ॥ १०४ ॥
सर्व च तैजसं लोहं