________________
४१०
अभिधानचिन्तामणौ
पाति आधेयम् , पीयतेऽस्मादिति वा पात्रं त्रिलिङ्गः॥१॥ अमति आधेयमम्मिन् अमत्रम् , “वृनक्षि-" ॥ (उणा- ४५६) । इत्यत्रः ॥ २ ॥ भाज्यतेऽस्मिन्नाधेयमिति भाजनम् , अमरस्तु-आवपनादीन् पञ्चाऽप्येकार्थानाह ॥ ३ ॥
ताद्विशालं पुनः स्थालं तद् भाजनं विस्तीर्ण स्थलति स्थालं स्त्रीक्लीबलिङ्गः, ज्वलादित्वात् णः, तिष्ठति अत्रेति वा ॥ १ ॥
स्यात् पिधानमुदञ्चनम् ॥ ९२ ॥ पिधीयतेऽनेन पिधानम् ॥ १ ॥ उदच्यतेऽनेन उदञ्चनम् ॥ २ ॥ ९२ ॥
शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्
प्रावा पर्वतभूध्रभूधरधराहार्या नगः शिलानामयं शैलः, शिलाः सन्त्यत्रेति वा ज्योत्स्नादित्वादण् ॥ १ ॥ अद्यते वज्रेण अद्रिः, "तङ्किवति." ॥ ( उणा-६९२ ) ॥ इति रिः ॥ २ ॥ शिखराणि. सन्त्यत्र शिखरी ॥ ३ ॥ शिलानामुच्चयोऽत्र शिलोच्चयः ॥ ४ ॥ गीर्यते गिरिः, "नाम्युपान्य-" ॥ (उणा-६०९) ॥ इति किः ॥ ५ ॥ गां पृथ्वी त्रायते गोत्रः ॥ ६ ॥ न चलति अचलः ॥ ७ ॥ सानूनि सन्त्यस्य सानुमान् ॥ ८ ॥ गृह्णाति प्रावा, "प्रहेरा च" ॥ (उणा-९०५) ॥ इति वन् ॥ ९ ॥ पळते पूर्यते शिलाभिः पर्वतः, "दृपृभृ-" ॥ (उणा-२०७) ॥ इत्यतः, पर्वाणि सन्त्यत्रेति वा “ मरुत्पर्वणस्तः" ॥ ७॥२।१५ ॥ १० ॥ भुवं धरति भूध्रः मूलविभुजादित्वात् कः, यौगिकत्वात् कुध्र-महीध्रादयः, “आयुधादिभ्यः” ॥ ५।१।९४ ॥ इत्यपि भूधरः, यौगिकत्वात् महीधर-भूभृदादयः ॥ ११ ॥ १२ ॥ धरति ध्रियते वा धरः ॥ १३ ॥ हमशक्योऽहार्यः ॥ १४ ॥ न गच्छति स्थावरत्वाद् नगः, “नगोऽप्राणिनि वा" ॥ ३।२।१२७ ॥ इति वा नोऽदभावः, अगोऽपि ।। १५ ॥
शेषश्चात्रगिरौ प्रपाती कुट्टार उर्वङ्गः कन्दराकरः ।"
अथोदयः ।
पूर्वाद्रिः उदयत्यत्रोदयः ॥ १ ॥ पूर्वश्वासावद्रिश्व पूर्वादिः ॥ २ ॥
चरमादिरस्तः चरमः पश्चिमोऽद्रिश्वरमाद्रिः ॥१॥ अस्यत्यादीन् , अस्यते वाऽस्तः, “दम्य