________________
४०८
अभिधानचिन्तामणी- ..
स्त्रीलिङ्गः, "अडों ल च वा" ॥ (उणा-८३७) ॥ इति णिदूः ॥ ३ ॥ किरत्यम्भः कर्करी, " ऋतष्टित् ” ॥ ( उणा- ९) ॥ इत्यप्रत्ययः सरूपद्वित्वं च ॥ ४ ॥ "दृक-" ॥ ( उणा- २७ ) ॥ इत्यके करकः, पुंक्लीबलिङ्गः ॥ ५ ॥
अथ सः ॥ ८७ ॥
नालिकेरजः करङ्कः स करङ्कः ॥ ८७ ॥ नालिकेरफलाद् जातो नालिकेरजः, किरत्यम्बु करङ्कः "किरोऽङ्को." ॥ ( उणा- ६२ ) ॥ इत्यङ्कः ॥ १ ॥
तुल्यौ कटाहकपरौ। कटत्यावृणोति कटाहः त्रिलिङ्गः, “वृकटि." ॥ ( उणा ५९१ ) ॥ इत्याहः ॥१॥ कीयते कर्परः, “जठर-" ॥ ( उणा-४०३ ) ॥ इत्यरे निपात्यते ॥ २ ॥
माणकोऽलिञ्जरः मणत्यम्भसा त्रियमाणो मणिः, “पदिपटि." ॥ (उणा-६०७) ॥ इति. इः, यत् शाश्वतः-"अलिञ्जरं मणिं विद्याद् महनावयवा मणिः,” स्वार्थे के मणिकः ॥१॥ अलं जरयति जलमलिजरः पुंक्लाबलिङ्गो, पृषोदरादित्वात् ॥ २ ॥
गर्गरीकलश्यौ तु मन्थनी ॥ ८८ ॥ गिरति दधि गर्गरी, "ऋतष्टित्." ॥ ( उणा- ९ ) ॥ इत्यप्रत्ययः सरूपद्वित्वं च ॥ १॥ कल्यते कलाशिः ड्या कलशी, कस्य अम्भसो राशिरत्रेति वा पृषोदरादित्वात् ॥ २ ॥ मथ्यते दध्यस्यां मन्थनी ॥ ३ ॥ ॥८८ ॥
वैशाखः खजको मन्था मन्थानो मन्थदण्डकः ।
मन्थः क्षुब्धः विशाखा प्रयोजनमस्य वैशाखः, " विशाखापाढान् मन्थदण्डे" ॥ ६ ॥ ४। १२० ॥ इत्याणि विशाखस्य अयमिति वा, विशिष्टा शाखा अस्य विशाखस्ततः स्वार्थेऽण वा ॥१॥ खजति मथ्नाति खजकः, "कीचक." ( उणा-३३)। इत्यके निपात्यते, खजः खजकोऽपि ॥२॥ मथ्यतेऽनेन मन्थाः, "पन्थिमन्थिभ्याम्" ॥ (उणा-९२६) ॥ इतन् ॥ ३ ॥ " संस्तुस्पृशि-" ॥ ( उणा-२७६ ) । इत्यानेन मन्थानः ॥ ४ ॥ मन्थनाय दण्डः मन्थदण्डः ॥ ५॥ मथ्यतेऽनेन मन्थः ॥६॥ क्षुभ्नाति क्षुब्धः, "क्षुब्धावारब्ध." ॥४ । ४ । ७० ॥ इति के माधुः ॥ ७ ॥
अन्य विष्कम्भो मञ्जीरः कुटरोऽपि च ॥ ८९ ।।