________________
४ भूमिकाण्डः ।
घटते घटः पुंस्त्रीलिङ्गः ॥१॥ कुटति कुटः पुंक्लीबालङ्गः ॥२॥ कायत्यम्भसा भ्रियमाणः कुम्भः पुंस्त्रीलिङ्गः, " काकुसिभ्यां- " ॥ (उणा-३३७) ॥ इति कुम्भः, कैरुम्भ्यते वा पृषोदरादित्वात् ॥ ३ ॥ कीर्यते करीरः पुंक्लीबलिङ्गः, “ कृशृप." ॥ ( उणा-४१८) ॥ इतरिः ॥ ४ ॥ कलते संख्याति शब्दायते वा कलशः, "कलोप्टत्" ॥ ( उणा- ५३२ ) ॥ इत्यशः ॥ ५॥ केन जलेन लसति कलसः त्रिलिङ्गाविमौ ॥६॥ निपिबन्त्यस्माद् निपः पुंक्लीवलिङ्गः, स्थादित्वात् कः ॥७॥८५॥
हसन्यङ्गारात् शकटीधानीपात्र्यो हसन्तिका । हसत्यनारैहसनी ॥ १ ॥ अङ्गारशब्दात् शकटीधानीपात्र्यः, अङ्गाराणां शकटी अङ्गारशकटी ॥ २ ॥ अङ्गारा धीयन्तेऽस्यामङ्गारधानी ॥ ३ ॥ अङ्गाराणां पात्री अङ्गारपात्री ॥ ४ ॥ अङ्गारैर्हसतीवं हसन्ती. के हसन्तिका ॥ ५ ॥
भ्राप्ट्रोऽम्बरीषः भृज्यतेऽस्मिन् भ्राष्ट्रः, “ जिभृसभ्रस्जि-"॥ ( उणा- ४४७. ) ॥ इति त्रट वृद्धिश्च ॥ १ ॥ अम्यतेऽम्बरीषः, “अमेर्वरादिः" ॥ (उणा- ५५५ ) ॥ इतीषः पुंक्लीबलिङ्गावेतौ ॥ २ ॥
ऋचीषमृजीषं पिष्टपाकभृत् ॥ ८६ ॥ ___ ऋच्यते स्तूयते पाकोत्कर्षाद् ऋचाषम् , “ऋजिश." ॥ ( उणा- ५५४ ) । इति बहुवचनादीषः ॥ १ ॥ ऋज्यते ऋजीषम् , “ऋजिशृ." ॥ (उणा- ५५४)। इति. किदीषः, पिष्टकृतस्य भक्ष्यस्य पाकं बिभर्ति पिष्टपाकभृद् भाजनविशेषः ॥ २ ॥ ॥ ८६ ॥
कम्बिदविः खजाका काम्यते कम्बिः, “छविछिवि-" ॥ ( उणा- ७०६ ) ॥ इति वौ निपात्यते ॥१॥ दृणाति पाक्यं दर्विः, "दृपृवृभ्यो विः” ॥ ( उणा- ७०४ ) ॥स्त्रीलिङ्गावेतौ ॥ २ ॥ खजति मथ्नाति खजाका, “शलिबलि-" ।। ( उणा- ३४ ) ॥ इत्याऽऽकः ॥ ३॥
अथ स्यात् तर्दूारुहस्तकः । तरति पाक्येषु तः, स्त्रीलिङ्ग, “ तृदृभ्यां-" ॥ (उणा-८४६) ॥ इति दुः, दारुमयो हस्तप्रतिकृतिर्दारुहस्तकः परिवेषणभाण्डम् ॥ १ ॥
वार्धान्यां तु गलन्त्यालूः कर्करी करकः · वाः पानीयं धीयतेऽस्यां वार्धानी तत्र ॥ १ ॥ गलति अम्भोऽस्यां गलन्ती, “सीमन्त-" ॥ ( उणा- २२२ ) ॥ इत्यन्ते निपात्यते ॥ २ ॥ अडत्यनया आलः