________________
४०६
अभिधानचिन्तामणौ
कण्डोलकः पिटम् || ८३ ॥
कण्ड्यते कण्डोलः, “ कटिपटि " ॥ ( उणा - ४९३) ॥ इत्योलः, के कण्डोलकः ॥ १ ॥ पेटति पिटम्, पुंक्लीबलिङ्गः, वंशदलादिमयं भाण्डम् के पिटकोऽपि ॥ २ ॥ ॥ ८३ ॥
चालनी तितउः
चाल्यतेऽनया चालनी क्षुद्रच्छिद्रशतोपेतं परिपवनं स्त्रीक्लीबलिङ्गः ॥ १ ॥ तनोति सारं तितउः पुंक्लीबलिङ्गः, “तनेर्डउः " ॥ ( उणा - ७४८ ) । इति ङउः सन्वद्भावश्च ॥ २ ॥
शूर्प प्रस्फोटनम्
शीर्यतेऽनेन शूर्पम्, “कृशृसृभ्य ऊर्चान्तस्य " ॥ ( उणा - २९८ ' शूर्पण माने ' इत्यस्य वा ॥ १ ॥ प्रस्फोट्यतेऽनेन प्रस्फोटनं धान्यादिनिष्पवनभाण्डमित्यर्थः ॥ २ ॥
अथाऽन्तिका ।
चुल्ल्यऽश्मन्तकमुद्धानं स्याद् अधिश्रयणी च सा ॥ ८४ ॥
अन्तोऽस्त्यऽस्यामन्तिका, “अन्त्यधिश्रयणी भवेत्” इति तु माला ॥ १ ॥ चुल्लति चुलि:, "किलपिलि"" ॥ ( उणा - ६० [ - ६०८ ) ॥ इति इ: ड्यां चुल्ली ॥ २ ॥ अश्नुतेऽश्मन्तम्, “सीमन्त " || ( उणा - २२२ ) ॥ इत्यन्ते निपात्यते केऽश्मन्तकम् ॥ ३ ॥ उद्धीयतेऽनेन उद्धानम् ॥ ४ ॥ अधि श्रीयतेऽस्यामधिश्रयणी ॥ ५ ॥
11 28 11
८ ) ॥ इति प
पुंक्खी बलिङ्गौ,
स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी
तिष्ठत्यस्यां स्थाली, “स्थो वा " ॥ ( उणा - ४७३) ॥ इत्यल:, स्थलतिइति
66
उषेः किद् लुक्
वा ज्वलादित्वाद् णः ॥ १ ॥ उषन्ति पचन्त्यस्यामुखा, ॥ उणा-८८) ॥ इति खः, ओखतीति वा ॥ २ ॥ " मृयुन्दि - " ॥ ( उणा - ३९९ ) ॥ इति किदरः ॥ ३ ॥
८८
,, कुगुहु- ॥ (उणा-१७०) ॥ इति डः, त्रिलिङ्गावेतौ ॥ ४ ॥
क्लेदमनेन चरुः, पुंलिङ्गः "मिवहि
कायति कुम्भी, काकुसिभ्यां
भिन्नार्थावित्येके ॥ ६ ॥
"C
""
पिठ्यते अत्र पिठरम्, कुणति उपकरोति कुण्डम्,
"
॥ ( उणा - ७२६ ) ॥ इत्युः ॥ ५ ॥
""
॥ ( उणा - ३३७ ) ॥ इति कुम्भः द्वौ द्वौ
घटः पुनः ।
कुटः कुम्भः करीरश्च कलश: कलसो निपः ॥ ८५ ॥