________________
अभिधानचिन्तामणीद्वाराने स्तम्भोपरि निबद्धं बहिरम् ॥ १॥ मङ्गलार्थ तोरयन्यत्र तोरणं. पुंक्लीबलिङ्गः ॥ २ ॥ ॥ ७३ ॥
तोरणोर्चे तु मङ्गल्यं दाम वन्दनमालिका । तोरणस्योपरि मङ्गलार्थं सहकारादि पल्लवनिर्मितं दाम माला वन्दनाय माला वन्दनमालिका ॥१॥
स्तम्भादेः स्यादधोदारौ शिला स्तम्भादीनामधः आधारदारुणि शिलति शिला, "स्तम्भोर्ध्वं दार्वन्तरस्थापनार्थ यदासज्यते सा शिला" इति गौडः ॥ १॥
नासोर्ध्वदारुणि ।। ७४ ॥ नासेव नासा स्तम्भादीनामुपरिस्थितं दारु, द्वारशाखाया अधऊर्ध्व दारुणी शिलानासेति तु माला, यदाह-नासा दारूपरि द्वारस्याऽधो दारुशिला स्त्रियाम्" इति ॥१॥ ७४ ॥
गोपानसी तु वलभीच्छादने वकदारुणि । गोपेन गोपनेन अनिति गोपानसिः, "गोपादेरनेरसिः” ॥ (उणा-७०८) ॥ इत्यसिः ड्यां गोपानसी वलभी, पटलाधारो वंशपञ्जरः तदाच्छादने वक्रे दारुणि॥१॥
__ गृहावग्रहणी देहल्युम्बरोदुम्बरोम्बुराः ॥ ७५ ।।
गृहे अवगृह्यते द्वारशाखे अनया गृहावग्रहणी ॥ १ ॥ दिह्यते घृतादिना देहली, "मृदिकन्दि." ॥ (उणा-४६५) ॥ इत्सलः ॥ २ ॥ उद्यते क्लिद्यते उम्बरः, उदुम्बरः, “तीवरधीवर-” ॥ (उणा-४४४) ॥ इति वरटि निपात्यते ॥ ३ ॥ ४ ॥ "श्वशुर-" ॥ (उणा-४२६) ॥ इत्युरे निपातनाद् उम्बुरः ॥ ५ ॥ ॥ ७५ ॥
प्रघाणः प्रघणोऽलिन्दो बहिरप्रकोष्ठके ।
प्रहण्यते प्रघाणः, प्रघणः, "प्रघणप्रघाणौ गृहाशे' ॥ ५। ३ । ३५ ॥ इत्यलि निपात्यते ॥ १ ॥ २ ॥ अलति भूषयति द्वारमलिन्दः पुंक्लीबलिङ्गः, "कल्यलि.'' ॥ ( उणा-२४६ ) ॥ इतीन्दक् , द्वारप्रकोष्ठकाद् बहिाराप्रवर्तिचतुष्किकान्ते उपालिन्दकाख्यः ॥ ३ ॥
कपोतपाली विटङ्कः कपोतान् पक्षिणः पालयति कपोतपाली ॥ १ ॥ विशिष्टं टङ्कयते विटङ्कः पुंक्तीबलिङ्गः, पक्षिविश्रामार्थ बहिनिर्गतं दारु वक्रदार्वाधारः, पक्षिपतिर्हि तत्रोस्कीर्यते ॥ २॥