________________
अभिधानचिन्तामणौ- ..
वेश्याऽऽश्रयः पुरं वेशः वेश्यानामाश्रयो वेश्याश्रयः ॥ १ पुरति पुरम् ॥ २ ॥ विशन्त्यस्मिन् भुजङ्गावेशः ॥ ३ ॥
मण्डपस्तु जनाश्रयः । मण्ज्यते नानालोकैर्मण्डपः पुंक्कीबलिङ्गः, “विष्टप-" ॥ (उणा-३०७) ॥ इत्यादिशब्दाद् अपे निपात्यते ॥ १ ॥ जनानामाश्रयो जनाश्रयः ॥ २ ॥
__ कुड्यं भित्तिः
कोलति संस्त्यायति कुड्यम् , “कुलेई च वा" ॥ (उणा-३६२) ॥ इति किद् यः, कुटयां साध्विति वा पृषोदरादित्वाद् डत्वम् , क्लीबलियोऽयम् , वाचस्पतिस्तु"कुड्यमस्त्रियाम्" इति पुंस्यऽप्याह ॥ १ ॥ भिद्यते भित्तिः ॥ २॥
__ तदेडूकमन्तर्निहितकीकसम् ॥ ६९ ॥
तत् कुड्यं अन्तर्निहिताऽस्थि एडयति एडूकम् , “ शम्बूकशाम्बूक" ॥ ( उगा-६१ ) ॥ इत्यूके निपात्यते ॥ १ ॥ ६९ ॥
वेदी वितर्दिः विदन्त्यस्यां वेदिः, यां वेदी दारुपरिष्कृता चतुरस्रा विश्रान्तभूः ॥ १॥ वितर्यते वितदिः, “पदिपठि.''॥ ( उणा- ६०७ ) ॥ इति इः, स्त्रीलिङ्गावेतौ ॥२॥
अजिरं प्राङ्गणं चत्वराऽङ्गने । अजन्त्यस्मिन्नजिरम् , “स्थविर-" ॥ ( उणा-४१७ ) ॥ इतीरे निपात्यते ॥१॥ प्राङ्गन्त्यत्र प्राङ्गणम् , "तृकश." ॥ ( उणा-१८७ ) ॥ इत्यणः, अगापि ॥२॥ चत्यते चत्वरम् ॥ ३ ॥ अङ्गन्त्यस्मिन्ननम् ॥ ४ ॥
वल प्रतीहारो द्वारे वल्यतेऽस्मिन् वलजम् , “वलेोऽन्तश्च वा” ॥ (उणा-१३३)॥ इत्यजः॥१॥ प्रतिहियन्ते रुध्यन्तेऽनेन बाहुलकाद् घनि दीर्घत्वे च प्रतीहारः ॥ २ ॥ वियते द्वारयति वा द्वाः स्त्रीलिङ्गः, “वाद्वारौ” ॥ ( उगा-९४४ ) ॥ इति क्विपि निपात्यते ॥३॥ उभ्यते पूर्यते द्वारम् , “द्वारशृङ्गार' ॥ ( उणा-४११)॥ इत्यारे निपात्यते, द्वारयतीति वा तत्र ॥ ४ ॥
अथ परिघोऽर्गला ॥ ७० ॥ परिहण्यतेऽनेन परिघः दारुमयो लौहो वा दण्डः, "परेघः" ॥ ५।३।४० ॥ इत्यल् ॥१॥ इयर्ति अर्गला त्रिलिङ्गः, "ऋजनेर्गोऽतन्श्च" ॥ (उणा-४६७) ॥ इत्यलः, अरेण कर्षणेन गलतीति वा ॥ २ ॥ ७० ॥