________________
अभिधानचिन्तामणौ
पुरो द्वारं पूरं तंत्र ॥ १ ॥ गोप्यते गोपुरम्, ४२६ ) ॥ इति उरे निपात्यते ॥ २ ॥
३९२
""
श्वशु
॥ ( उणा
रथ्याप्रतोलीविशिखाः समाः || ४७ ||
66
"
रथान् वहति रथ्या, "वहति रथ - " || ७|१|२ || इति यः ॥ १ ॥ प्रतोत्यते प्रतोली || २ || विशायते जनसंमर्द्देन विशिखा, श्यतेरिच वा ॥ ( उणा८५ ) ॥ इति खः, विगता शिखा मुण्डितेव समत्वादिति वा ॥ ३ ॥ ४७ ॥ परिकूटं हस्तिनखो नगरद्वार कूटके ।
परितः कूट्यते परिकूटं पुंक्लीबलिङ्गः || १ || हस्तिनख इव हस्तिनख: दुर्गद्वारावतरणार्थः क्रमनिम्नो मृत्कूटोऽपसोपानाख्यः, बहिरतटमन्तः सोपानयुक्तं युद्धार्थमित्येके ॥ २ ॥ नगरद्वारे कूटो नगरद्वारकूटस्तत्र ॥ ३ ॥
मुखं निःसरणे
गृहादेर्निः खियते प्रविश्यते च येन तद् मुखमिव मुखम् यत् कौटिल्यः - " मुखसमः संक्रमः” इति ॥ १ ॥ निः स्त्रियतेऽनेन निःसरणं तत्र ॥ २ ॥ वाटे प्राचीनाssवेष्टौ वृतिः ॥ ४८ ॥
वय्यतेऽनेन वाटः त्रिलिङ्गस्तत्र ॥ ॥ प्रागेव प्राचीनम्, “अदिस्त्रियां-"
॥ ७।१।१०७ ॥ इतीनः ॥ २ ॥ आवेष्टते आवेष्टकः ॥ ३ ॥ त्रियतेऽनया वृतिः
॥ ४ ॥ ४८ ॥
पदव्येकपदी पद्या पद्धतिर्वर्त्म वर्त्तनी ।
अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः ॥ ४९ ॥
""
पद्यन्तेऽनया पदविः, “छविछिवि " ॥ ( उणा - ७०६ ) ॥ इति वौ निपात्यते ङयां पदवी ॥ १ ॥ एकः पादोऽस्यामेकपदी कुम्भपद्यादित्वात् साधुः ॥ २ ॥ पदमस्यां दृश्यं पद्या, “ हृद्यपद्य - " ॥ ७|१|११ ॥ इति यः ॥ ३ ॥ पादाभ्यां हन्यते पद्धतिः, "हिमहति " || ३|२९६ ॥ इति पदादेशः ॥ ४ ॥ वर्त्तन्तेऽनेन वर्त्म क्लीबलिङ्गः, “ मन्' ॥ ( उणा - १११ ) ॥ इति मन् ॥ ५ ॥ “ सदिवृति - " ॥ ( उणा - ६८०) ॥ इति अनौ वर्तनिः, ङयां वर्तनी ॥६॥ अयन्तेऽनेन अयनम् ॥७॥ सरन्ति अस्यां सरणिः स्त्रीलिङ्गः, "ऋहसू " ॥ ( उणा - ' - ६३८ ) ॥ इत्यणिः ॥ ८ ॥ मार्गन्ति अनेन मार्गः, म्रियन्तेऽत्रेति वा, "शृङ्गशार्ङ्ग - " ॥ ( उणा - ९६ ) ॥ इति गे निपात्यते ||९|| अतन्ति अत्र पान्था अध्वा, “अतेर्धच " ॥ ( उणा - ९०९ ) ॥ इति क्वनिप् ॥१०॥ पथन्ति अस्मिन् पन्थाः पुंलिङ्गौ, “पथिमथिभ्याम् ॥ ( उणा - ९२६)॥ इतीन् ॥११॥ निगच्छन्ति अनेन निगमः || १२ || सरन्ति अनया सृतिः ॥ १३ ॥ ४९ ॥ सत्पथे स्वतितः पन्थाः