________________
४ भूमिकाण्डः ।
३९१ तामलिप्तं दामलिप्तं तामलिप्ती तमालिनी ।
स्तम्बपूर्विष्णुगृहं च स्याद् ताम्यद्भिर्लिप्यते तामलिप्तम् , तामलिप्ती पृषोदरादित्वात् ॥१॥२॥ दामभिलिप्यते छाद्यते दामलिप्तम् ॥३॥ तमालाः सन्त्यस्यां तमालिनी ॥४॥ स्तम्बगहना पू : स्तम्बपूः, समासान्तविधेरनित्यत्वाद् अदभावः ॥५॥ विष्णोर्गृहं विष्णुगृहम् ॥६॥
विदर्भा तु कुण्डिनम् ॥ ४५ ॥ विशिष्टो दर्भः संदर्भः कुशो वाऽस्यां विदर्भा ॥१॥ कुड्यते पापमत्र कुण्डिनम् , "शाकठि." ॥ (उणा-२८२)। इतीनः, कुण्डिनपुरम् , कुण्डिनापुरमित्यपि।।२॥४५॥
द्वारवती द्वारका स्याद् द्वाराणि सन्ति अस्यां द्वारवती ॥१॥ द्वारैः कायति द्वारका, द्वरतीति वा णके क्षिपकादित्वाद् इत्वाभावः ॥ २ ॥
निषधा तु नलस्य पू:। नितरां स्यन्ति कर्माणि अस्यां निषधा, "नेः स्यतेरधक्" ॥ (उणा-२५२) ॥ इत्यधर ॥१॥
प्राकारो वरणः साले प्रकुर्वन्ति तमिति प्राकारः, “ घञ्युपसर्गस्य-" ॥ ३।२।८६ ॥ इति दीर्घः ॥ १ ॥ वृणोति वरणः, "तृक-" ॥ ( उणा-१८७ ) ।। इत्यणः ॥ २ ॥ सल्यते सालस्तत्र ॥ ३॥
चयो वप्रोऽस्य पीठभूः ॥ ४६॥ अस्य प्राकारस्य पीठभूर्मूलभूमिः चीयते चयः प्राकाराऽऽधारः ॥१॥ उप्यते. ऽत्र इति वप्रः पुंक्लीबलिङ्गः, " भीवृधि." ॥ (उणा-३८७) ॥ इति रः ॥२॥४६॥
प्राकाराग्रं कपिशीर्ष .. . प्राकारस्याऽयं प्राकाराग्रम् ॥१॥ कपेरिव शीर्षमस्य कपिशीर्षम् ॥२॥
क्षौमाऽट्टाऽट्टालकाः समाः । क्षुवन्ति शब्दायन्ते योधा अत्र क्षौमम् , “ रुक्मग्रीष्म-" ॥ ( उणा३४६) ॥ इति मे निपात्यते ॥ १ ॥ 'अहि हिंसाऽतिक्रमयोः ' अ इन्तेऽत्र अट्टः, पुंक्लीबलिङ्गौ ॥ २ ॥ चात्वाल-" ॥ (उणा-४८०) ॥ इत्याले नि पातनाद् अट्टालः, केऽष्टालकः प्राकाराग्रे रणगृहम् ॥ ३ ॥
पूर्वारे गोपुरं