________________
३८६
अभिधानचिन्तामणौ
भनयं भाङ्गीनमौमीनमुम्यं यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं माष्यं भङ्गादिसम्भवम् ।। ३३ ।।
भङ्गानां क्षेत्रं भङ्गयम् , "वोमाभङ्ग." ॥ १।८३ ॥ इति यः, पक्षे ईनजि भाङ्गीनम् ॥ १॥२॥ उमानामौमीनम् , उम्यम् ॥ १॥२॥ यवानां यव्यम् ॥१॥ यवकानां यवक्यम् , “यवयवक-" ॥ ७॥१८१ ॥ इति ये साधू ॥ २ ॥ तिलानां तिल्यम् , “वोमाभङ्ग-" ॥१८३॥ इति यः॥ १ ॥ पक्षे ईनजि तैलीनम् ॥ २ ॥ माषाणां माषीणम् , माष्यम् , भङ्गादिनां सम्भवोऽत्र भङ्गादिसम्भवं क्षेत्रम् ॥१॥२॥ ॥३३॥
सीत्यं हल्यम् सीतया सङ्गतं सीत्यम् , “सीतया सङ्गते" ॥ ७।१।२७ ॥ इति यः ॥१॥ हलस्य कर्षः क्षेत्रं कृष्यत इति कृत्वा हल्यम् , “हलस्य कर्षे” ॥ ७॥१।२६ ॥ इति यः॥२॥
त्रिहल्यं तु त्रिसीत्यं त्रिगुणाकृतम् ।
तृतीयाकृतं त्रयाणां हलानां कर्षस्त्रिहल्यम् , ॥१॥ तिसृभिः सीताभिः सङ्गतं त्रिसीत्यम् ॥ २ ॥ त्रिगुणाक्रियते स्म त्रिगुणाकृतम् , त्रिर्विलिखितम् , “सङ्खयादेर्गुणात्" ॥७।२।१३६॥ इति डाच् ॥ ३ ॥ तृतीयं वारं क्रियते स्म तृतीयाकृतम् , “तीयशम्बबीजाद." ॥७।२१।१३५॥ इति डाच् ॥ ४ ॥
द्विहल्याद्येवं शम्बाकृतं च तत् ॥ ३४ ॥ द्वयोर्हलयोः कर्षो द्विहल्यम्, आदिशब्दाद् द्वाभ्यां सीताभ्यां सङ्गतं द्विसीत्यम् , द्विगुणाकृतम् , द्वितीयाकृतमित्यादि ।।४॥ शम्बा क्रियते स्म शम्बाकृतं अनुलोमकृष्टम् , पुनस्तिर्यक् कृष्यते स्म, "तीयशम्बबीजाद." ॥२॥१३५॥ इति डाच् ॥५॥ ॥ ३४ ॥
बीजाकृतं तूप्तकृष्टं अजिं सबीजं बीजसंपन्नं बीजाकृतम् , “तीयशम्बबीजाद्-" ।।७।२।१३५॥ इति डाच् ॥ १॥ आदावुप्तं पश्चाद् बीजैः सह कृष्टं उप्तकृष्टम् , “पूर्वकालै." ॥३१॥ ९७॥ इति कर्मधारयः ॥ २ ॥
द्रौणिकाऽऽढकिकादयः। स्युर्दोणाढकवापादौ