________________
३८४
अभिधानचिन्तामणौ
वाल्हक-तुरुष्क-कारूष-लम्पाक-सौवीर-प्रत्यग्रथा उदीच्याः, ओण्डाः कुन्तलाश्च अपाच्या इति ॥ २॥ . ग्रामस्तु वसथः सं-नि-प्रति-पर्यु-पतः परः ॥ २७ ॥ .
प्रस्यते कुण्ठैरिति ग्रामः, “असिहाग्भ्यां प्राजिही च” ॥( उणा-३३९) ॥ इति मः ॥ १ ॥ समादिभ्यः परो वसथः संवसति संवसथः ॥ २ ॥ एवं निवसथः ॥ ३ ॥ प्रतिवसथः ॥४॥ परिवसथः ॥५॥ उपवसथः, “उपसर्गाद् वसः" ॥ ( उणा-२३३ ) ॥ इत्यथः ॥ ६ ॥ २७ ॥
पाटकस्तु तदर्दू स्यात् तस्य प्रामस्याऽर्द्ध पाटयति पाटकः ॥ १॥
आघाटस्तु घटोऽवधिः ।
अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि ॥ २८ ॥ आघटते जनोऽत्र आघाटः ॥ १॥ तिष्ठत्यत्र घटः, “घटाघाटा-" ॥ (उणा-१४१) ॥ इति टे निपात्यते ॥ २ ॥ अवधीयतेऽवधिः ॥ ३ ॥ अमत्यनेन अन्तः ॥ ४ ॥ अवसीयतेऽनेन अवसानम् ॥ ५॥ सीयते बध्यते सीमा, “सेरी च वा" ॥ (उणा-३४३) ॥ इति मः, मन्नन्ताद् वा डाप् ॥६॥ विवादिनां मरिं मरणमासमन्तात् यति खण्डयति मर्यादा ॥ ७ ॥ स्यति विवादमिति, “स्यतेरी च वा" ॥ (उणा-९१५) ॥ इति मनि आबभावे सीमा नकारान्तः स्त्रीलिङ्गस्तत्र ॥८॥२८॥
ग्रामसीमा तूपशल्यं । ग्रामस्य सीमा नामान्तः, अन्ते चिह्नार्थं शल्यप्रक्षेपादुपशल्यम् , उपशल्यते आशु गम्यतेऽत्रेति वा “स्थाच्छामा-" ॥ (उणा-३५७) ॥ इति यः ॥ १ ॥
मालं ग्रामान्तराऽटवी। मलन्ते भयमत्र मालम् , खार्थे के मालकोऽपि पुक्लीबलिङ्गः, प्रामस्य अन्तराले अटवी ॥१॥
पर्यन्तभूः परिसरः स्यात् - ग्रामस्य पर्यन्तेषु भूमिः पर्यन्तभूः ॥१॥ परितः सरम्ति संचरन्त्यत्र परिसरः "पुंनाम्नि-" ॥ ५।३।१३० ॥ इति घः ॥ २ ॥
कर्मान्तस्तु कर्मभूः ॥ २९ ॥ कर्मणामन्तो निष्पत्तिरत्र कर्मान्तः ॥ १॥ कर्मार्थ भूमिः कर्मभूः ॥ २९ ॥
गोस्थानं गोष्ठम्