________________
४ भूमिकाण्ड: ।
३८३
वाल्हीका वाल्हिकायाः ।
वल्हन्ते वाल्हीकाः, “सृणीकास्तीक " ॥ ( उणा -५० ) ॥ इति ईके निपात्यते ॥१॥ वल्हते वल्हिः, “पदिपठि " ॥ ( उणा - २६ ) ॥ इति इ: बाहुलकाद् दीर्घत्वे वाल्हयः, स्वार्थे के वाल्हिकाः ॥
11
तुरुपकास्तु साखयः स्युः
सूर्यन्ते तुरुष्काः, “निष्कतुरुष्क- " ॥ ( उणा - २६ ) ॥ इति के निपात्यते ॥ १ ॥ शाखन्ति साखयः, पृषोदरादित्वाद् दन्त्यादिः ॥ २ ॥
कारूषास्तु वृहद्गृहाः ॥ २५ ॥
"
कुर्वन्ति कारूषाः, “कोरदूषा- ” ॥ ( उणा - ५६१ ) ॥ इत्यूषे निपात्यते ॥१॥ बृहन्तिगृहाणि षु वृहद्गृहाः ॥ २ ॥ २५ ॥
लम्पाकास्तु मुरुण्डाः स्युः
लपन्ति लम्पाकाः, “मवाकश्यामाक - " || ( उणा - ३७ ) ॥ इत्याके निपात्यते ॥ १ ॥ मोदन्ते मुरुण्डाः, “पिचण्ड " ॥ ( उणा - १७६ ) ॥ इति निपात्यते ॥ २ ॥
सौवीरास्तु कुमालकाः ।
सुवीराणामिमे सौवीराः ॥ १ ॥ कुं पृथ्वीं मलन्ते कुमालकाः ॥ २ ॥ प्रत्यग्रथास्त्वहिच्छत्राः
प्रत्यग् रथा अत्र प्रत्यग्रथाः || १|| अहिच्छत्रमस्त्येषु अहिच्छत्राः, अभ्रादित्वाद् अः ॥ १ ॥
कीकटा मगधाह्वयाः ॥ २६ ॥
'ककन्ते कीकटाः, “कपटकीकटा - " ॥ ( उणा - १४४ ) ॥ इत्यटे निपात्यते ॥१॥ मङ्गन्ति मगधाः, “मङ्गेर्नलुक् च " ॥ ( उणा - २५३ ) ॥ इत्यधः ॥ २ ॥२६॥ ओण्ड्राः केरलपर्यायाः
'ओ अपनयने' ओणन्ति ओण्ड्राः, “खुरक्षुर- " ॥ ( उणा - ३९६ ) ॥ इति रे निपात्यते ॥ १ ॥ किरन्ति केरलाः, “ मुरलोरल - " ( उणा - ४७४ ) ॥ इत्यले निपात्यते ॥ २ ॥
॥
कुन्तला उपहालकाः ।
कनन्ति कुन्तलाः, “मुरलो - " ॥ ( उणा - ४७४ ) ॥ इत्यले निपात्यते ॥ १ ॥ उप समीपे हाला येषामुपहालकाः । अत्र प्राग्ज्योतिष - मालव-चेदि-यङ्गाऽङ्गमगधाः प्राच्याः, मरवः साल्वाश्च प्रतीच्याः, जालन्धर तायिक- कश्मीर वाल्हीक