________________
३८०
अभिधानचिन्तामणौ- - उत्तरस्यां हिमवान् पर्वतः, दक्षिणस्यां विन्ध्यः, विनशनः सरखत्याः अन्तर्वा.. नदेशः, प्रयागः गङ्गायमुनयोः सङ्गमः तानवधीकृत्य मध्यश्चासौ देशश्च मध्यदेशः ॥ १ ॥ मध्ये भवो मध्यमः, नात्युत्कृष्टो नाप्यपकृष्ट इत्यर्थः ॥ २ ॥ ॥ १२ ॥
देशः प्रायदक्षिणः प्राच्यो नदी यावच्छरावतीम् । शरावत्याः सरितः पूर्वोत्तरेण वहन्त्या देशः पूर्वतो दक्षिणतश्च प्राच्यः ॥१॥
पश्चिमोत्तरस्तूदीच्यः शरावत्याः पश्चिमत उत्तरतश्च उदीच्यः, यदाह
प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा । विदुषां शब्दसिद्धथै या सा वः पायाच्छरावती ॥ १ ॥ प्रत्यन्तो म्लेच्छमण्डलः ॥ ९८ ॥ प्रतिगतोऽन्तं भोटादिदेशः प्रत्यन्तः, म्लेच्छानां मण्डलो देशो म्लेच्छमण्डलः
॥१॥१८॥
पाण्डूदक्कृष्णतो भूमः पाण्डूदक्-कृष्णमृत्तिके । पाण्डूदक्कृष्णशब्देभ्यः परो भूमः पाण्डुभूमिरत्र पाण्डुभूमः, पाण्डुमृत्तिको देशः ॥ १ ॥ उदीची भूमिरत्र उदग्भूमः, उदङ्मृत्तिकः ॥ २ ॥ कृष्णा भूमिरस्य कृष्णभूमः, कृष्णमृत्तिकः “सङ्ख्यापाण्डूदकृष्णाद् भूमेः-" ॥७३।७८॥ इत्यत् समासान्तः ॥ ३ ॥
जङ्गलो निर्जलः जायन्ते स्थलान्यत्र जङ्गलः स्थलप्रायः, "ऋजनेर्गोऽन्तश्च." ॥ (उणा४६७) ॥ इत्यलः, प्रज्ञाद्यणि जाङ्गलोऽपि ॥ १ ॥ निर्गतं जलमत्र निर्जलः ॥ २ ॥
अनूपोऽम्बुमान् अनुगता आपोऽत्र अनूपः, “ ऋक्पूःपथ्यपोऽत् " ॥७॥३७६॥ इत्यत् समासान्तः "अनोशे'' ॥२।२।११०॥ इत्युपादेशः॥१॥ अम्बुमान् जलप्रायः ॥२॥
__ कच्छस्तु तद्विधः ॥ १९॥
कच्यते कच्छः पुंक्लीबलिङ्गः, "तुदिमदि-" ॥ (उणा-१२४) इति छक तद्विधोऽनूपप्रायः ॥ १ ॥ १९ ॥
कुमुद्वान् कुमुदावासः